SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प. ब्राह्मणभाष्यम् । प्रपद्यते प्रपद्यत अत: हविहानदयं प्राप्तस्य उगातुः सनियम विश्वरूपगानं विधत्ते सदक्षिणस्येति। उदन खो मित्रवर्ग मुपविश्य विश्वरूपा: विश्वरूपशब्दवती पु वायु शतपदी मित्ये तस्यां पडती गायत्री प्रगाथ प्रगाथनेनोत्पन्नानि स्तोत्राणि गायति । तथाच द्राह्यायण: पूर्वया द्वारा प्रपद्योत्तरेण हविद्धाने पूर्वेण चक्रे उदमख उपविशेतूष्णीमिति । अस्यार्थः । पूर्वया हारा हविद्वानं प्रपद्यान्तरेण हविहाने शकटयोर्मध्ये पूर्वेण चक्रे चक्रयोः पुरस्तादुदमखस्तूष्णीं स्तोत्रधर्ममात्र मास्ते मन्त्रवत् कृत्वा उपवेशनं हि त्वोपविशदिति विश्वरूपगानविधिर्न नित्यः षोड़शिग्रहवत् वैकल्पिक: तथाचीपपादितं द्राह्यायणेन पूर्वोत्तरपक्षोपन्यासेन विश्वरूपाणां गानं यजमानेनोक्त: प्रत्याचक्षीत । चतुष्टोमस्तोमसम्पदतिरेकादग्रहशस्त्राभावास वसतीवयोंग्रहः प्रातरनुवाकः शास्त्र मासाञ्च न सम्पत्कोपो यथान्यैः परिसामभिर्गायेतिचैव ब्रूयादिति अस्यार्थःयजमानेन चोदितेऽप्युहाता विश्वरूपाणां गानं प्रत्याचक्षीत न कुर्यादन्यथा चतुष्टोमस्याग्निष्टोमस्य स्तोतुः स्तोत्रीया अतिरिच्येबिति। किञ्च प्रातरनुवाक मेकससृजासामभि विश्वरूपाभि सम्पन्नत्वादिवाहं राहीत्वा चमसश्चीन्द्रीय स्तोत्र मुपाकुयादिशं सपतीति ग्रहात् । शस्त्रयोरावश्यकत्वात्तयोरत्राभावात् । विश्वरूपगानं न कुर्यादिति मायननिषेधः । अथ तदनुपादनवसतीवर्यएव ग्रहः। प्रातरनुवाक एव शस्त्रमासा मिति विश्वरूपाभिः सम्पन्नत्याविरोधोपि नास्ति सोमस्य तद्देवतानां वास्तुरेरभावात् । यधान्यैः सम्पविरोधी नास्ति For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy