SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ष. व्राह्मणभाषाम् । तृतीयसवन आर्भवपवमान संहितसानि गायत्रया न्यूनाक्षरत्वं प्रशंसन्ति जनाक्षरा इति। संहितनामधये साम्नि प्राणापानयोः परिरोध वा धनं न प्रतीयात् न कुयादित्यर्थः। तस्मादिदं न हि विष्टदेत करकान्दि नाल शुराध्य मावर्त्तदभौष्टा उपरुपानादाहीयेतेत्यर्थः । पूर्वमेव करकादिकं टडाद्यपनयनायोपधर्म तथा वायोः सञ्चरणाहडपनयो भवति तत्रापि न्यूनाक्षरत्वमेव यज्ञायज्ञीयं प्राणानामुत्सृष्टौ गायेदित्यर्थः । गायत्रो न्यूनाक्षरा पर्षिराधोमधोमित्यत्र टतीयस्य सप्ताक्षरत्वात् यदेतं न्यूनाक्षरत्वं गायत्रास्तत् प्राणापानयोरुचारे सञ्चारणे तस्मिनिमित्तमेव भवतीत्यर्थः । तथाहि प्राणापानौ जनादिव परिच्छिन्ना देवता सा देशानुचरत: सञ्चरत: अतो गायत्रया न्यूनातरत्वात्तथास्तमित्यर्थः। तत्रैव यज्ञायज्ञीये सतो बृहद गायत्रया न्य नाक्षरत्वं स्तौति । ऊनाक्षरं यज्ञायजीयमिति । यज्ञायज्ञीयं साम जनाक्षरं तदीयप्रगाथे अर्जीनपातमित्येषां सतो वृहती न्यूनाक्षरा टतीयपादस्यै कादशाक्षरत्वाचतुर्थस्य सप्ताक्षरत्वात् तस्तत्र गोयमानं यज्ञायजौयं न्यूनमित्युच्यते तदेतत् न्यूनत्वं प्राणानामुत्सृथ्यै भवति । एवं प्रकारा एव यत् प्राणानां गतिर्नाम तत्र ऊनाक्षरत्व गुण एव तदेतत्मोदाहरण मुपपादयति यो हि पूर्णमिति । पाहि य: पुमान् योगेनालाद्यन्तवैतडपनयनायोदकपूर्ण. करकादिकं ययुपधभेद्यदि च तदुपधन् प्रतीयात् प्रति गच्छेत् । न हि उपाध्याता विपतत् विपनो भवति व्यर्थप्रयासो भवतीत्यर्थः यथापध मनक्षरत्व स्तौति विष्वपि For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy