SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ष. ब्राह्मणभाष्यम् । मूर्दा श्रेष्ठो भवति एतदेव विवृणोति अध इवेति । मूर्धा अन्यान्यङ्गानि अधइव वा एव पुरस्तादेव भवति खलु मूर्खा तु एषामुपरि एव पर्येव भवति यः पुमानेवं यज्ञायनीयं मूर्धानं वेद अस्मादेव विदुषोन्येवाज्ञातयोऽध इव वा ऽधरा भवन्ति विहास्तु स्वाना मुपरीव श्रेष्ठो भवति अथ यज्ञप्रतिपादकस्य वेदस्यार्थतो ज्ञानं तच्च वचनञ्च प्रशंसति यज्ञो वा अध इति ॥ ___ अथ शब्दो वाक्यादौ समन्वेति । यज्ञो वै यजनहेतुत्वाद्यन्न: अयमेव यन्न इति । यन्त्रमाहुस्तहिदो व्याहरन्ति । यः पुमाननेवं यज्ञप्रतिपादनमेवं विदित्वा अनुब्रूते प्रवचनं करोति। एष वा अयमेव खलु जात: सफलजन्मा भवति अन्यस्तुजातोऽग्न्यावहतः इत्यभिप्राय: । किञ्च एष वावलुप्तजरायुगर्भवेष्टनं तत्स्थं स्थानमाच्छादकं वेदं तदर्थविषयमज्ञानं जरायुशब्देन विवक्षितम् । तदव्यलुप्तं यजस्य स तथोक्तः। किञ्चैष खेव मार्खिजीन: ऋत्विकर्माह: अनुष्ठानस्य ज्ञानपूर्वकत्वात् । अपि च यदा वैन्नेव काले यज्ञप्रतिपादक एतं भेद मनु ब्रूते । अथ इह तदैव खलु एव मनुब्रुवाणं अन्ये रणन्ति । असावन्धवोचत सम्यगनुवचन मकार्षीदिति प्रसृतकौतिः भवतीत्यर्थः। यत्रैव यदायं विख्यातो भवति तदा खलु सा न वक्ता जायते पुणजन्मा भवति यज्ञेषु यज्ञप्रदेशेषु गायत्रवादीनां छन्दसां न्यूनाक्षरत्वमस्तु । तत्र प्रात: सवनसामान्येन गायत्रया जनाक्षरत्वं स्तोति जनाक्षरा इति। प्रातः सवने गायत्री जनाक्षरा तयथा बहिष्णव For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy