SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ प्रपाठक ३ खण्डः । रिक्तमक्षरपझ्यादि तत्पुष्टि गायत्रयां मुख्यानामपि पुष्टिहेतुः ॥ छन्दोविभागं दर्शयित्वा इदानीं साम्नां विभागं दर्शयति । गायनयामिति । गायत्रमा मृचि गायत्र संहिताख्ये सामनी क्रियेते तस्मात् पुरुषः प्राणेन इयं प्राणनं चापाननं च करोति तस्यैव विवरणं प्राणिति चापानिति चेति ककुबुष्णिहौ हे अपि एकमेव छन्दः ॥ हयोरप्यष्टाविंशत्यनरात्मकत्वात् तत्र ककुभि हौ प्रथमटतीयौ पादावष्टाक्षरौ मध्यमः पादो हादशाक्षरः। उष्णिहि तु प्रथमटतीयावष्टाक्षरौ हतीयो हादशाक्षर इति विशेषः। तत्र हे सफपौष्कलाख्ये सामनी क्रियेते । तस्मात् पुमान् समानमन्येन सच्छोत्रमेकेनैव श्रोत्रेन्द्रियेण देधेव पुरस्तात् पश्चाचाशृणोति। अनुष्टुभि हे श्यावाखान्धीगवनामकेस्तोमनौ भवतः तस्मात् पुरुषोदयं सत्य मनृतं वा करोति वदति। तस्यैव विवरणं सत्यं चानृतं च वदतीति । जगत्यां कावाख्यमेकं साम भवति । तस्याधिष्ठानं तदा अक्षिणी हे सती समानसर्वेण लक्षण्यन पुरस्तादायान्तं पश्यत: करणे कर्ट वोपचार: । ननु पश्चात्पृष्ठत आयान्तं भावं येऽतु वा पुमान् पश्यतीति यया श्रोत्रण पृष्ठतः। शव्दं शृणोति तहदित्यर्थः। अवशिष्टस्य यज्ञायज्ञीयस्य मूर्धात्मकत्व दर्शयति अथ यदेवति अथ पुनस्तथान्तो यथोतोभ्यो गायत्रादिभ्यः सामभ्य अटुं यत्साम भवति। तद्यज्ञायचीयमू पुरुषविधस्य यज्ञस्य शिरःस्थानमुत्तमत्वात् । यथोक्तं यज्ञायनीयविदः म्तीति। यः पुमानेवं यज्ञायज्ञीयं मूर्द्धानं वेद अङ्गानां मध्ये For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy