________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१ प्रपाठक ३ खण्डः ।
१
पुरोषविसर्जनस्य भन्यो रेतीविसर्जनस्य तयो अर्वाञ्चो रे. तसो मूत्रपुरीष इति श्रुतेः। तत्रैव विज्ञानान्तरमाह है गायनयामिति। माध्यन्दिने पवमाने गायनयां गायत्रछन्दस्काय हे सामनौ गायत्वया महीयवनामनी क्रियेते। तस्मात्तत एतदयं प्राणनमपाननं चेत्येव च हयमुत्तरेणोर्ध्ववर्तिनः प्राणेन करोति पुमान् । यद्यपि रेती विसर्जन हतीयमपि धमाधर्मेण प्राणेन करोति । तथापि रेतोमूत्रयोरेको करणेन इयमपरेण करोतीत्युच्यते। तत्रैव विने. यान्तरमाह हे हत्या सामनौति । वृहत्यां वृहतौच्छन्दस्कायां ऋची हे सामनी रौरवयोधाजये नामधेये क्रियेते। तस्मात्तत एव इयं प्राणनमपाननं चेति एतद्यमुत्तरणोर्ध्ववर्तिना प्राणेन करोति पुमान् । विशे यान्तरमाह एक त्रिष्टुभौति। तत्रैव विष्टुभि त्रिष्टुपच्छन्दस्काया मृचि एक सामौशनाख्यं क्रियते. तस्मात्तत एव एकै नाभि मध्यवर्ती प्राणः । नव वै पुरुषे प्राणा नाभिर्दशमीति श्रुतेः । सत्व क एव इतरमाणवत्तस्य वृत्तिभेदाभावात् नाभः किं कर्मेत्यबाह । प्राणानामिवेति नाभिस्तु प्राणानां मूर्खा अधोभाग वर्तिनामुभयेषामपि वितिर्विधारिका यथा करणानां प्राणधारणादन्यकर्मास्ति तहदस्य कर्मान्तरं नास्ति किंतु प्राणधारणमेकमेव कर्मेत्यभिप्रायः । एवं पुरुषविधस्य यजस्य प्रातः सवनम् । प्राणस्थानीयो माध्यन्दिन एव इत्यभिहितम् ।
अथेदानी तत ऊर्द्ध क्रियमाणानि चत्वारि स्तोत्राणि किमात्मकानीत्यवाह अथ यदेवेति । पुनस्ततोर्माध्यन्दिना
For Private and Personal Use Only