SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ष. ब्राह्मणभाषाम् । सुब्रह्मणेप्रत्युत्तरं सुब्रह्मणेप्रति स्तोलिङ्गसाम्यादृक् सुब्रह्मणा अयं सुब्रह्मणपा शब्दवायो मन्त्रः निगदभूत एव भवति निगदो नाम यजुर्विशेषः । तस्मात् यजुर्यथार्थः सामात्मामकारिण: सामगाः सामभिः सह कुर्वन्ति । एवं पठन्तितस्मात्सामगैः पठ्यमानत्वात्तस्मात्सर्वमेव ऋग्यजुः साम चेति ब्रूयात् । निगद सामात्मत्वे नमवदिप्रपठ्यपि स्त्रीपुनपुसकमित्यभिप्रायः एवं सुब्रह्मणवाहानं दर्शयित्वा ततो यत् कर्त्तव्यं तदाह तहा एतदिति सुब्रह्मणामाहूय तहा एतद्यजमानं वाचयति वाचयेत् सुब्रह्मणवाधिष्ठित रक्षणं सञ्चरतां अपहत्यै अपहननाय यजमानस्तुत्यर्थवाचनीयं तत्सर्व मेवेति ब्रूयात् यत् येनेन्द्रपर्जन्यः वर्षामुखी मेघः सन् पुरोगामी भूत्वा अभिप्रेत् तान् देवान् तेन पुरूप पर्जन्यात्मकत्व न पुमान् यत् येन वा ऽशन्या असुरानबधीत् तेन च स्त्रीरूपथ्याऽशन्यात्मकत्वेन स्त्रो भवति यद्येन विष्णुना अहन् विद्युच्छब्दो नपुंसक स्त्रीलिङ्गोऽपि औणादिकः विप बहुलवचनानपुंसकलिङ्गो भवतीति तेन नपुंसकेन विद्युतात्मकत्वेन नपुंसकं तस्मात् सुब्रह्मणा सर्व मेवेति भव तोति ब्रूयादिति सर्वमेवार्थे सुब्रह्मणप्रायोगित्वविषयत्वेनापि स्त्रीपुनपुंसकात्मकत्व व्युत्पादयितु विमर्शपूर्वकमृग्यजुःसामात्मकं दर्शयति यदाहुळंगिति तत्र सुब्रह्मणघानामधेयत्वे न सुब्रह्मणपाकिमक् अथ यत्र प्रनूद्यामनूद्य व्याचष्टे सासि सुब्रह्मणप्रति। हे सुब्रह्मणे त्वं सा प्रसिद्धा सर्वमेवात्मकेन्द्रसूयासि भवसि तस्यास्ते पृथिवी प्रथमः पाद इति यजुर्नाम आह यजमान: पठेत् । तेन मन्त्र पाठेन For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy