SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ष. ब्राह्मणभाष्यम् । वो युभदर्थ हविषां पतास्मि तदा गच्छतेति । एवमेवानेन प्रकारेण यद्ब्रूयात्तद्देवेभ्यः सुत्यामेव प्राहेति निगदशेष प्रति हेतु मुपादत्ते देवा ब्रह्माण इति ॥ देवा ब्रह्माण आगच्छतागच्छतागच्छतेति निगदशेषः॥ हे देवा ब्राह्मणोऽहं ब्राह्मणा आगच्छत त्रिरुतिरदृष्टार्था । वा एतयाचष्टे देवा हैवेति ॥ देवा: सुप्रसिद्धाः । वखादयएव वा देवाः ।। अथ ह पुनः । एते वक्ष्यमाणा एव मनुष्यदेवा: ये ब्राह्मणाः परिहता: कोयन्त इति शेषः । अथ हैते मनुषादेवाः इत उक्तं शुश्रुवांसः श्रुतवन्त: अनूचानाः साङ्गवेदाध्यायिनी ये ब्राह्मणास्ते मनुषादेवाः । किं देवानां भागधेयं किं च ब्रामणानां तत्र दानेन प्रोणयितुं तानुभयानाबयतीत्याह-आहुतय एव देवानां प्रौणातौति देवादौनां वस्तादीना मित्यालय देवभागधेयं । मनुषादेवानां ब्राह्मणानां दक्षिणा गवादिरूपा भागधेयं तस्यैव विवरणम् । हि यस्मादाहुतिभि हि देवान्प्रौणयति यजमान: तथा मनुषादेवान् शुश्रुबुषुः श्रुतवन्तः शुश्रवण इति अस्मात् कसुः तस्य हितोयाबहुवचने वसोः सम्प्रसारण कृते रूपम् अनूचानान् साङ्गवेदाध्यायिनो ब्राह्मणान् दक्षिणाभि: प्रोणाति प्रीणयति ॥ १ ॥ इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे षड़िश ब्राह्मणाख्ये हितोयब्राह्मणे प्रथमाध्याये प्रथमः खण्डः । - - For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy