________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
घड विंश बाझरो ।
रभिजहोत्यग्नये स्वाहा हविष्यतये स्वाहार्चिष्पाणये स्वाहे खराब स्वाहा सर्वपापशमनाय स्वाहेति व्याहृतिभिहुत्वाध साम गायेत् ॥ ७ ॥
इति षड्विंशबाह्मणे पञ्चम-प्रपाठके सप्तमखण्द्रः ।
सोन्तरिक्ष मन्वावर्त्ततेऽथ यदास्य विवातावातावायन्ते. भेष चापरूपाणि दृश्यन्ते खरकरभमन्धकङ्ककपीतीलुककाकध्र श्ये नभासवायसगोमायुसएस्थान्य परिपा सुमार सपस्यस्थि रुधिरकर्षाणि प्रवर्तन्ते काकमिथुनानि दृश्यन्ते रात्री मणिधनु पश्ये च्छशका ग्रामं प्रविशन्ति वृक्षाः स्रवन्ति रुधिराण्याका राजकुलं वसन्तीत्येवमादौनि तान्ये तानि सर्वाणि वायुदे व त्यान्य तानि प्रायश्चित्तानि भवन्ति वात आवातुभेषजमिति स्थालोपाकर हुत्वा पञ्चभिराज्याहुतिभिरभि जुहोति बायवे स्वाहा महङ्ग ताधिपतये स्वाहा शौघ्रपाणये स्वाहेश्वराय स्वाहा सर्व पापशममाय स्वाहेति व्याहृतिभिर्दुत्वाथ साम गायेत् ॥८॥ " इति षड्विंशब्राह्मण पञ्चम प्रपाठके अष्टमखण्डः ।
स दिव मचावर्ततेऽथ यदास्य तारावर्षाणि चोल्का: पतन्ति निपतन्ति धूमायन्ति दिशो दह्यन्ति के तवश्वोत्तिठन्ति गवाए शृङ्गेषु धूमो जायते गवास्तनेष रुधिरए स्रवत्यर्थ हिमानिपततीत्येवमादौनि तान्ये तानि सर्वाणि सोमदेवत्यान्य तानि प्रायश्चित्तानि भवन्ति सोमए राजानं वरुणमिति स्थालीपाकए हुत्वा पञ्चभिराज्याहुतिभिरभि जुहोति सोमाय स्वाहा नक्षत्राधिपतये स्वाहा
For Private and Personal Use Only