SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ^ पञ्चम प्रपाठकः । भवन्ति घृतवती इति स्थालीपाकर हुत्वा पञ्चभिराज्या हुतिभिरभि जुहोति वरुणाय स्वाहा अपाम्पतये स्वाहा पाशपाणये खाहेश्वराय स्वाहा सर्वपापशमनाय खार्हति व्याहृतिभिर्हुत्वाथ साम गायेत् ॥ ५ ॥ इति षड्विंशब्राह्मणे पञ्चम- प्रपाठके पञ्चमखण्डः । स उदीचीं दिशमन्यावर्त्ततेऽथ यदास्य कनकरजतवरवस्त्रवज्रवैदूर्यविमुक्तामणिवियोगा भवन्त्यारम्भा वा विप द्यन्तेऽथवा अन्यानि क्रूराणि मित्राणि वा विरज्यन्ते रिष्टानि वा वयांसि गृहमध्यासन्ते वाल्मीकभौमानि वा जहन्ते छत्राकं वोपजायते मधूनि वा निलोयन्त इत्ये - वमादीनि तान्येतानि सर्वाणि वैश्रवणदे वत्यान्य तानि प्रायश्चित्तानि भवन्त्यभित्य देवमिति स्थालिपाक हुत्वा पञ्चभि राज्याहुतिभिरभिजुहोति वैश्रवणाय स्वाहा यक्षाधिपतये साहा. हिरण्यपाणये स्वाहेवराय स्वाहा सर्वपापगमनाय स्वाहेति व्याहृतिभिर्ह त्वाथ साम गायेत् ॥ ६ ॥ इति षड्विंशब्राह्मणे पञ्चम प्रपाठके षष्ठखण्डः । स पृथिवो मन्दावर्त्तनेऽथ यदास्य पृथियौ तटति स्फु टति कूजति कम्पति व्वलति रुदति धूमायत्यकस्मात् सलिलमदुगिरति प्रवन्ति मज्जति निमग्नमुत्प्लवत्यकाले च पुथफलमभिनिवर्त्तती व्यवतरीगर्भोजायते यदा मन्नति हस्तिनो भूकम्पजायते प्रासाद भिनत्ति यत्र तत्र राजा विनश्यति गोह मारोहेद ग्राम दहिषोत्येवमादीनि स र्वाण्यग्निद वन्यान्य तानि प्रायश्चित्तानि भवन्त्यग्निन्दूतं हथीम इति स्थालीपाकच्हत्वा पञ्चभिराज्या इतिभि ३५ For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy