SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घडविंशवाह्मणे। स प्राचौं दिशमन्वावर्त्ततेथ यदाम्य मणिमणिककुभस्थाली दरणमायासोराजकुलविवादो वा यानच्छवशय्यासनावसथ ध्वजपताकार हैकदेशप्रभश्चनेष गजवाजिमख्या वा प्रमौयाः प्रमोयन्त इत्येवमादीनि तान्ये तानि सर्वागी न्द्रदेवत्यान्यन तानि प्रायश्चित्तानि भवन्तीन्द्रायेन्द्रीमकन्वत इति स्थालोपाकए हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोतोन्द्राय स्वाहा शचीपतये स्वाहा वजपाणये स्वाहेश्वराय खाहा सर्वपापशमनाय स्वाहेति व्यातिभिर्तु वाथ साम गायेत् ॥ ३॥ इति षड्विंशबाह्मणे पञ्चम-प्रपाठके हतीयखण्डः । सदक्षिणां दिशमन्वावर्त्ततेथ यदास्य प्रजया पशुष शरीरे वारिष्ट्रानि प्रादुर्भवन्ति व्याधयो वा अनेकविधा अतिस्वप्न अस्वप्रमति भोजन मभोजन मालस्य व्रणमजीनिद्राण्य वमादीनि तान्ये तानि सर्वाणि यमदेवत्यान्यन: तानि प्रायश्चित्तानि भवन्ति नासुपर्णमिति स्थालोपाकए हुत्वा पञ्चभिराज्याहुतिभिरभि जुहोति यमाय स्वाहा प्रेताधिपतये स्वाहा दण्डपाणवे वाहेबराय स्वाहा सर्व पोपशमनाय स्वाहेति व्याहृतिभिई वाथ साम मायेत् ॥४॥ इति षडविंशबाह्मण पञ्चम प्रपाठके चतुर्थखण्डः । स प्रतीची दिशमन्वावर्ततेथ यदास्य क्षेत्रगृहसएस्थेष धान्ये वोतयः प्रादुर्भवन्तौतयो वा अनेकविधा पाखुपतपिपौलकमध्वकभौमकशुकसरभकसौमक इत्येवमादीनि तान्ये तानि सर्वाणि वरुणदेवत्यान्यद्भुतानि प्रायश्चित्तानि For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy