________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१ प्रपाठकः २ खण्डः ।
अथ द्वितीयखण्डः।
सुब्रह्मण्याशब्दो देवतानामधेय मुक्तामन्त्रस्येति जिज्ञासाया मुभयोर्नामधेयम् इत्याख्यायिका प्रतिपादयितुं प्रथम देवतानामधेयत्व दर्शयति ।
अथ यति अथ आख्यायिकोपक्रमलक्षणार्थः ॥ यत्र देवेषु यजमानेषु यस्मिन् काले सुब्रह्मण्य एतन्नामा ऋत्विक सुब्रह्मण्या माह्वयति। तस्मिन्बाह्वानकाले देवानां सम्बन्धिनं यज्ञ मसुररक्षांसि च देवयोनयः क्रूरकर्माणः । अतएव घातकाः गन्धर्वाः पितरो देवा असुररक्षांसि इत्येके अजिघांसन् हन्तु मैच्छन् किल । ततः किमित्यत्राह। एवं सुब्रह्मणो मित्यर्थ च लोपः । अतःपरं किमिच्छत्याह तानादित्यइति। तैरव माहय आदित्यः आदित्यात्मक इन्द्रः पर्जन्यः वर्षास मेघः सन् तत्रापि पुरोबलाक: सर्वेषां पुरीगामी मेषो भूत्वा तान्द वानभिप्रेत्तामभिमुखं प्रायच्छन् यन्त्र माश्रित्य तान् पविध्वंसकारिणो असुपानशन्या अहितया दृष्ट्या विद्युता विद्योतनेन स्वप्रकाशनेनाहन् अहिं. सौत। एतत्तु वक्ष्यमाणविचारत्वे नानभिहित मिति मन्तव्यम्। सुब्रह्मणप्रायाः स्त्रीपुनपुसकत्व विमर्शपूर्व व्युत्यादयितु संशयं तावद्दर्शयति तदाहुरिति तत्र सुब्रह्मणवाद्यादेवता विषयत्वे सुब्रह्मणयाः किं स्त्रीनपुसकात्मकत्वमेव । सुब्रह्मणेप्रत्युत्तरं ब्रूयात् कथमेकस्य स्त्रीनपुसकात्मकत्वं तत्राह यत्पर्जन्येति ऋग्यजु: साम विचारार्थः प्लुत इति यथाह तर्हि तत्सर्व मेव । ऋग्यजुः सामानि सर्वाणपति
For Private and Personal Use Only