________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पञ्चम-पाठकः ।
अथातो तानां कणा शान्ति व्याख्यास्यामः पालाशानां समिधा मष्टमहन जुहुयादैन्द्र याम्यवारुणधानादा. ग्नेय वायव्यसौम्यवैष्णव्ये त्यष्टाविन्द्रायेन्दोमरुत्वतेनाके मुपर्ण मपयत्पततं घृतवतोभुवनानामभिथियाऽभित्यन्देव एसविता. रमोण्योरग्निन्दतं वृणीमहे-बात आवातुभेषजए-सोमए राजानं वरुणमिदं विणविचक्रम-इत्येतानि सामप्रभूत्यष्टशतं जपित्वा स्वस्ति वाचयित्वा स्वस्ति हैषां भवति स्वस्तिदाविशम्पतिः-स्वस्त्ययनं-ताय --मरिष्टनेमि-त्यमूषवाजिनं देवजत-मायुविश्वायुः-शतजीवशरदोवईमान-इत्ये तैः सम्भाराणामुपस्थानं कृत्वा स्वस्ति वाचयित्वा म्वस्ति हास्य भवति स्वस्ति हास्य भवति ॥ १ ॥
इति षड्विंशवाह्मण पञ्चम-प्रपाठके प्रथमखण्डः ।
देवाश्च वा असुराश्चैष लोकेष्वस्थईन्त ते देवाः प्रजापति मुपाधावएस्तेभ्य एतां दैवौं शान्तिं प्रायच्छत्ते ततः शा. न्त्य का असुरानभ्यजयस्ततो देवा अभवन् परा सुरा भवत्यात्मना परास्य भ्राव्यो भवति यएवं वेदाथ पूर्वाह्न एव प्रातराहुति हुत्वा दीश्छमों वोरणां दधि सर्पिः सर्षपान फलवती मपा मार्गन्त शिरीष मित्येतान्याहरेदा. हारयेहा नात: प्रयत: शुचि: शुचिवासाः स्थण्डिलमुपं. लिप्य प्रोक्ष्य लक्षणमुल्लिख्याभिरभ्य च्याग्निमपसमाधाय नित्यतन्त्रणोदनक्कसरयवागूरक्तपायसदधि क्षीरतपायस.
तमितिकृतोत्तराः पृथक चरवः सर्वे सर्वेषां वा पा. यसः ॥ २॥
इति षड्विंशवाहाणे पञ्चम प्रपाठके द्वितीयखण्डः ।
For Private and Personal Use Only