________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
अविभावाचे।
यस्मिन् दृश्येत सा सिनोबाली राकायां तु सम्पूर्गाश्चन्द्रस्तु कुहर्न दृश्येत ॥ ६॥
इति षड्विंशवाह्मणे चतुर्थप्रपाठके षष्ठखण्डः ।
खाहा वै कुतः सम्भूता कस्य दुहिता केन प्रकता किं गोत्रा कत्यक्षरा कतिपदा कति मात्रा कति वर्णा कत्यु च्छासा किञ्चास्याः शरीर कान्यङ्गानि कानि लोमानि कति शिराएसि कति वा चक्षषि किमस्याः आस्य कि प्रावृता को बाह को पादौ क च स्थिता किमधिष्ठाना क. घञ्च स्वाहां प्रतिगृह्णासि ब्रूहि वाहाया रूपञ्च दैवतञ्च स्वाहा वै सत्यसम्भूता ब्रह्मणो दुहिता ब्रह्म प्रकता लातव्यसगोत्रा वीण्यक्षराण्य कं पद त्रयो वर्णाः शुक्ल: पद्मः सुवर्ण इति चत्वारोऽस्य वेदाः शरीरयषडङ्गान्यङ्गान्यौषधिवनम्म. तयो लोमानि हे चास्याः शिरसी एक शिरोऽमावास्या द्वितीयं पौर्णमासी चक्षश्चन्द्रादित्या वाज्यभागी हुतं दक्षिणा पाहता वृहद्रथन्तरमृगयजुः सामगतिः सा स्वाहा सा स्वधा स वषट्कारः सैषा देवेषु वषट्कारभूता प्रयुज्यते पिव्य. जेषु स्वधाभूता शकटी मुखी पृथिवीमन्तरिक्षण विपर्येति तस्या अग्निर्दैवतं ब्राह्मणो रूपं यत्कामास्ते जु हुमस्तनो अस्तु वयएस्याम पतयोरयीणाम्वाहेति तस्यानु तुप्ति तप्यति प्रजया पशुभिरबाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ ७ ॥ इति षडविंगत्राह्मणे चतुर्थ प्रपाठके सप्तमखण्डः ।
इति चतुर्य-प्रपाठकः।
For Private and Personal Use Only