SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - प्रपाठकः । *: तच सन्धमुपास्ते तया वीरस्थानं स्थानञ्च सन्ततमवि च्छिन्न भवति य एवं वेद || ५ ॥ इति षड्विंशब्राह्मणे चतुर्थप्रपाठके पञ्चमखण्डः । अथेषा चन्द्रमसः क्षयवृडीभवति यदा वै चन्द्रमाः चौयते चाम्यायते च तद्नुव्याख्यास्यामः पूर्वपने व देवा दौचन्ते तेऽपरपक्षे सोमं भचयन्ति तत्रेमानि वोणि पात्राण्यपधीयन्ते पृथिवी पातमन्तरीचं पात्रं द्यौः पात्रमिति तं देवा दिव्येन पात्रेणादित्याः प्रथमं पञ्चकलं पञ्चमीं भक्षयन्ती तेऽन्तरिक्षेण पात्रेण रुद्रा द्वितीयं पञ्चकलं दशमीं भचयन्ति ते पृथिव्या पात्त्रेण वसवस्तृतौयं पञ्चकलं पञ्चदर्शी भक्षयन्ति षोड़शी कलावशिष्यते पोड़शकलो व चन्द्रमाः स औष धीच बनस्पतींच गाव पशूयादित्यञ्च ब्रह्म च ब्राह्मणण‍ चानुप्रविशति तं देवा इन्द्रज्येष्ठाः सोमपाश्चासोमपाश्च यथा पितरं पितामहं प्रपितामहं वा वृद्धं प्रलयमुपगच्छमान व्याधिगतं मरिष्यतीति वा तां रात्रिं वसन्ते तदनावास्याया श्रमवास्यात्वं तस्मादमावास्यायां नाध्ये तव्यं भवत्यथ सम्भरणश्च तमोषधिभ्यश्च वनस्पतिभ्यश्च गोभ्यश्व पशुभ्यश्चादित्याच्च ब्रह्म च ब्राह्मणाः सन्नयन्ते तत्सान्नाव्यस्य मात्राय्यत्वां चन्द्रमा वै धाता या पूर्वा पौर्णमासी सानुमति योत्तरा साराका या पूर्वाभावास्या या सिनोबाली योत्तरा सा कुहर्योऽनुपश्यन्त्यन्य ं न पश्यति तन्मिथुनदेवास्य भवति पुष्ये चानुमतिर्ज्ञेया सिनीवाली तु द्वापरे खार्नायां तु भवेद्रा का कृतपत्रे कुर्भवेन् नूने चानुमतिं विद्याद् For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy