________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षडविंझणे ।
t
देवाः प्रजापति मुपाधावन् यूपेन प्रहरन्त्या रोपयन्त्या योधयन्ति च तद् यूपस्य यूपत्व' मूल मरनि सत्वचं निखनेत्तस्य यत्र षान्यान्तत्पितॄणां यदूई तन्मनुष्याणां यत्तदधरशनाया ओषधिवनस्पतीनां यदूर्ध्व रशनाया स्तद्विष्वेषां देवाना मानावयन्त्यलं कुर्वन्त्यहतेन वसनेनाच्छादयन्तीति च तं गन्धर्वाप्सरसा मिन्द्रस्य चषालं यदूर्ध्वञ्चषालस्याङ्ग - लमात्र कार्य्यं तत्साध्यानां देवानां प्राचीं सन्नमत्ये - त विष्णोः परमम्पदं तस्यर्तवः शरीरं शिरः संवत्सरी वेदा रूपाणि संवत्सर एव प्रतितिष्ठति य एवं वेद ॥ ४ ॥ इति षड्विंशब्राह्मणे पञ्चम- प्रपाठके चतुर्थखण्डः ।
ब्रह्मवादिनो वदन्ति कस्माद् ब्राह्मणः सायमासीनः सन्ध्या मुपास्ते कस्मात् प्रातस्तिष्ठन् काच सन्ध्या कच सन्ध्यायाः कालः किञ्च सन्ध्यायाः सन्ध्या देवाश्च वा असुराश्चास्पर्द्दन्ततेरसुरा श्रादित्यमभिद्रवत्स आदित्योविभेतस्य हृदयं कूम्मरूपेणातिष्ठत् स प्रजापति मुपाधावत् तस्य प्रजापतिरेतद्भषज मपश्यदृतञ्च सत्यञ्च ब्रह्म चोड़ारञ्च favदाच गायत्रीं ब्रह्मणो मुखमपश्यत्तस्माद्ब्राह्मणी होरात्रस्य संयोगे सन्ध्यामुपास्ते सज्योतिबाज्योतिषी दर्शनात् सोस्याः कालः सा सन्ध्या तत् सन्धायाः सन्धात्व' यत्साय मासीनः सन्ध्यामुपास्ते तथा वीरस्थानं जयत्यथ यदपः प्रयुक्त ता विपुषो वज्रोभवन्ति ता विप्रुषी वज्रीभूत्वाऽसुरानपानन्ति ततो देश अभवन् परा सुरा भवत्यामना परास्य नाटव्यो भवति य एवं वेद यत् सायञ्च प्रा
For Private and Personal Use Only