________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थ प्रपाठकः ।
प्रजापति देवेभ्य श्रोदुम्बरो मुच्छयत्यसुषिरमूला मग्रन्थिं पृथुथुनी मैकर्जा यजमानमात्रोदुम्बरो भवत्यथ कुञ्ज वामना यजमाना स्वचोर्ध्व बाहवः प्रच्छ दनं कुर्युः कतिच्छदनौदुम्बरो भवति नवच्छन्दनाग्निष्टोमसाध्यः केष्वेकादश वैश्यस्तो मातिरात्रपौण्डराकेषु सप्तदश वाजपेयातोर्याम्नो रेकविंशत्यख सेधेऽष्टाचत्वारिंशतं पुरुषमेधे परिमितं सर्वमेधे य एवं विद्या नौदुम्बरो मुच्छ,यत्विति तमेवाप्नोति प्रजापति रकामयता पचितिं करवाणि य एवं वित्वौदुम्बरो मुच्छ्रयत्यपचिति मेवाप्नोति ॥ ३ ॥
••
इति षड्विंशब्राह्मणे चतुर्थप्रपाठके तृतीयखण्डः ।
२८
पङ्करोति सक्षौरं स्थलं मूले बालाग्र मनुरूपं वज्जो वै यपो वज्रेणैवास्म म्रातृव्य प्रहरत्यष्टाः श्रीः करोति दश दिशः परिग्रहात्युभयतः पांक्ती हे यूपे करोति पञ्चदश सप्तदशैक विंशति ररत्नि' वा पालाश' पुष्टिकामस्य वैल्वं ब्रह्मवस कामस्योदुम्बरमन्त्राद्यकामस्य खादिरं बलकामस्य वैभीदक राजवृक्षो भातृव्यवतः क्रमुकाश्वत्यपाषाणा यशस्कामस्य यत्किञ्च यज्ञियं पशुकामस्य तत्र वर्जनीया भवन्ति गड़ती व्रणिलो व्यावृत्तः कुठि: कुजः शूलो दग्धः शुष्कः सुषिरो बुणदग्ध इत्मप्रशस्ता अथ प्रशस्ताः शुद्धात्ता अनुपूर्वसमा: प्रशस्ता यूपस्याश्रोदेवतान्यग्निः पूर्व्वायां यमो दक्षिणायां वरुणः पश्चिमायां सोम उत्तरायां या विदिशस्ता स्वा दित्यरुद्रमरुद्द सवोपराजिताः पितरश्चाधरायां साध्याचोङ्क्षयो सर्वदेवत्यवे यूपो वै बहुरूपो वज्रौभूत्वा देवानुपतिष्ठते ते
For Private and Personal Use Only