________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
घडविंशमारने ।
दीक्षणीया यक्षिणाग्नि चाहवनीयञ्च सा प्रायणीया यत्समिधोऽभ्यादधाति ता उपसदोथ यस्याज्य मुत्पूतस्कन्दति सा वै स्कन्नानामाहुतिस्ततो वै यजमान: प्रनायुभवति वरो देयः सैव तस्य प्रायश्चित्तिरथ यस्याज्य मनुत्पूतएस्कन्द त्यसौ वाअस्कन्नानामाहुतिस्ततो वै यजमानस्य चित्तं प्रमायुर्भवति चित्रन्देयए सैव तस्य प्रायश्चित्तिर्य हाईपत्ये जुहोति तत्प्रातः सवन यद्दक्षिणाग्नौ जुहोति तत्तुतौयसवनं यन्मार्जयते सोस्यावभृतो यदना ददाति तेनोदयनीयस्योदवसानीयस्य समास्या अथ यस्याग्निमध्यमानो न जायेतान्यमाहृत्यास्मिन्नवकाशे जुहुयाह्राह्मणस्य वा हस्ते ऽजस्य वा कर्णे कुशस्तम्ब वापस वा जुहुयादन्यौः शतहुतान् होमानेकः शिष्यहुतो वरं शिष्यः शतहुतान् होमा नेकः पुबहुतो वरं पुत्रेः शतहुतान् होमानेको ह्यात्महतो वयं स्वयं होता स्वय दोही स्वयमेवोपतिष्ठेताग्निहोत्रं होम्यशेषं दक्षिणा सह वा एतस्य यजक्रतुभिरिष्ट' भवति य एवं विहानग्निहोत्रं जुहोति ॥ १ ॥
इति षड्विंशब्राह्मणे चतुर्थप्रपाठके प्रथमखण्डः । प्रजापतिर्वा एतत्सव सहस्रसवत्सर मसृजत तेषां प्र. जापतिः सहस्रसवत्सरं गवामयनेवारुन्धगवामयनं वादशाहे हादशाहमतिराम्रोतिरात्रएषोड़शिनि षोड़शन मु. क्थ्य उक्थ्यमग्निष्टोमे ऽग्निष्टोममिष्टिपशुबन्धयोरिष्टिपशुवः ध्यग्निहोत्रे सवैहे वा एतस्य यजक्रतुभिरिष्टं भवति य एवं विद्वानग्निहोत्र जुहोति ॥ २॥
इति षड्विंशवादणे चतुर्थप्रपाठके द्वितीयखगड़ः ।
For Private and Personal Use Only