________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चवर्थ-प्रपाठकः ।
पतिना सेबुवंत्सोम एव मो राजा सर्वत्र विभवेदिति सस्मात्सोमो राजा सर्वाणि नक्षत्राण्य पैति सोमो हि रेतोधा नवाहए संवत्सरस्य गर्भमुपयन्त्रि नवाहो में संवत्सरस्य प्रतिमा नव पाणा: प्राणानेवावरुन्धते प्रजावन्तो नोवा ज्योति रश पते य एता उपयन्ति ॥ १२ ॥ इति षड्विंशब्राह्मणे तौयप्रपाठके हादशखण्डः ।
इति तौय: प्रपाठकः ।
ओम् । प्रजापतिस्तपोऽतप्यत तस्य ह वै तप्यमानस्य मन: प्राजायत देवांसृजेयमिति तइमे देवा असूजन्स दिवा देवानसृजत ना मसुरान् यद्दिवा देवानसृजत तद्देवानां देवत्व' यदसूयं तदसुराणामसुरत्वं यत्पीतत्वं तत्पितणां देवा वै स्वर्गकामास्तपोऽतप्यन्त तेषां तप्यमानानाए रसोजायत पृथिव्यन्तरिक्ष द्यौरिति ते अभ्यतपरस्तेषां तप्यमानानाए रसोजायत ऋग्वेदः पृथिव्या यजुर्वेदोऽन्तरिक्षात् सामवेदोऽमुभात्ते अभ्यतपएस्तेषां तम्यमानानाए रमी. नायत ऋम्बे दाहाईपत्यो यजुर्वेदाक्षिणाग्निः सामवेदादाहवनीय स्ते अभ्यतपरस्तेषां तप्यमानानां पुरुषो जायत सहस्रशौर्षाः सहस्राक्षः सहस्रपात्ते देवाः प्रजापति मुपब्रुवन् वेदशरोरा इदममृतशरीरं न ह वा इदं मृत्योः समाप्मातेति ते ब्रुवन् को नामासौति स होवाच यज्ञो नामेति तेषां प्रजापतिः सद्यो यज्ञसंस्था मुपैति सद्यो ह वा एष यजसएस्था मुपैति यहाई पत्यं प्रादुष्करोति सा
For Private and Personal Use Only