________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमः प्रपाठकः ।
यौतपाणये खाहेश्वराय स्वाहा सर्वपापशमनाय स्वाहेति व्याहृतिभिहु लाथ साम गायेत् ॥ ८॥ इति षड्विंशब्राह्मणे पञ्चम-प्रपाठके नवमखण्डः ।
स परं दिव मन्वावर्ततेऽथ यदास्यायुक्तानि यानानि प्रव. तन्ते देवतायतनानि कम्मन्ते देवतप्रतिमा हसन्ति रुदन्ति' नृत्यन्ति स्फ टन्ति खिद्य न्त्युन्मोलन्ति निमौलन्ति प्रतिप्रयान्ति नद्यः, कबन्धमादित्ये दृश्यते विजले च परिवि. प्यते केतुपता कच्छ चवनविषाणानि प्रज्वलन्त्यखानां च बालधौष्वङ्गाराः क्षरत्य हतानि मर्माणि कनिक्रदन्त इल्ये - वमादीनि तान्ये तानि सर्वाणि विष्णु देवताभूतानि प्रायचित्तानि भवन्तीदं विष्णुर्विचक्रम इति स्थालोपाकर हुत्वा पञ्चभिराहुतिभिरभि जुहोति विष्णवे स्वाहा सर्वभूताधिपतये स्वाहा चक्रपाणपे साहेश्वराय माहा सर्वपापशमनाय स्वाहति व्याहृतिभिक्षुलाथ साम गायेत् खन नाहहनादभिमर्शनागोभिराक्रमणाचतुर्भिः शुध्यते भूमिः पञ्चमाञ्चीलेपनात् सम्भारान् प्रदक्षिण मानीय ब्राहाणातए स्वस्ति वाच्च तैः सम्भारैर्यदुपस्पष्टं तदभ्य क्षेच्छाम्यति हातो ब्राह्मणभोजनए हिरण्य गोर्वासोऽखो भूमिदक्षिणा इति शाम्यति हातः शान्यर्थः शान्त्यर्थः ॥ १० ॥
इति षड्विंश ब्राहाणे पञ्चम-प्रपाठके दशमखण्ड: ।
सोऽधस्ताद्दिश मन्वावर्त्ततेथ यदास्य गवां मानुषम हिष्य जाखोष्ट्राः प्रसूयन्ते होनाङ्गान्यतिरिक्तवानि विक. तरूपाणि वा जायन्ते असम्भवानि सम्भवन्त्य चलानि चलतीयेवमादीनि तान्येतानि सर्वाणि रुद्रदेवत्वान्यजनानि
For Private and Personal Use Only