________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३४
घडविंश बाहाखे।
टचे बा अन्य ऋषयो विराज मपश्यन् वशिष्ठश्चतु ऋ चेन तेन स चतु ऋचो यत्विचेन्यत्माम भवत्ये कर्च न्याहाव चतसृष्वेक साम स एव चतु ऋचः साम भूयासं पोषं पुष्यति तमनु पोषं पोषुकी भवत्ये तद्द स्माह मुञ्जः सामश्रवस एतह वै वय साम्नः पीष विद्मति तस्मादय म प्रतिग्रहन्ती न सहस्रपोधाच्यवामह इति तदु ह माह वासिष्ठश्चेकितानेयः साम हैव नूनं भूयासं पोष पुष्थति त मनु पोष पोषको भवति विधवाया इव त्वे वैतज्जन्म यदसाम्नी चतुर्थ्य व ह वा एते विदुरिति तस्मा देतेषां युवानः श्रोत्रियाः पुरायुषः प्रमायुका भवन्ति युवतयो जाया विधवा भवन्तीति यत् त्रिचेवमाम भवत्ये कर्चन्य. यहाव चतसृष्वेक,साम स एव चतु ऋच इति पशुरति. रिच्यते स ऐन्द्राग्न आलम्मा इन्द्राग्नो वै देवाना मोजिष्टौ त उ अयातयामानौ तावेव तद्यनक्ति स्वर्गस्य लोकस्य समध्ये सौर्य ब्रह्मवर्चस काम आलभेतैतस्यां वा एकाद: शिन्या मादित्याः सूर्यमजनयंत्म तेजो ब्रह्मवर्चस मवारुन्ध तेज चौ ब्रह्मवर्चसौ भवति य एवं वेदाथो खल्वाहु राग्नेय एवालम्भा इत्यग्नि वै सर्वा देवता स्तेन देवतानां काञ्चनतर ति ॥ ७॥ इति षड़ विंशब्राह्मण रतीय प्रपाठके सप्तमखण्डः ।
अधेष श्येन भिचरन् यजेत श्ये नो वै वयसां क्षेपिष्ठो यथा श्येन आददीतैव मेवैन मेतेनादत्त त्रिवृतः पवमाना भवन्ति त्रिबस्तीमानां विष्ठो यत् त्रिवृद्भवत्याशी यस्त्रिणवा इति रथी हवि ने भक्तो रथवज मेवामा तत् प्रव.
For Private and Personal Use Only