________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
हतीय-प्रपाक्षसः ।
वजमेव तत्सम्यक् सन्दधात्य वमेव वै वजः साधुर्य दारम्भ णता णीयान् प्रहरणत: स्थवीयाएस्त न पापमानं माव्यए स्त्रिणुते वसौयाए आत्मना भवति य एतया स्तुते ॥ ५ ॥
इति षड्विंशब्राह्मणे तौयप्रपाठके पञ्चम खण्डः ।
नवभ्यो हिङ्करोति स तिसृभिः स तिमृभिः स तिसभिनवभ्यो हिरोति स तिसभिः स तिमृभिः स तिसृभिनवभ्यो हिवराति स तिमृभिः स तिसृभिः स तिसभि रमिचरंतस्तुवीत वज्रो वै त्रिण वो वज्र मेव तत्पराञ्च प्रवर्त्तयति स्तत्वं तेन पाप्मानं माढव्य एस्त्रिणुते वसौया आत्मना भवति य एतया स्तुते ॥ ६ ॥
इति षड़ विंश ब्राह्मण तोय-प्रपाठके षष्ठखण्डः ।
स्वरान्तः प्रथम स्त्रिरात्री गायत्री प्राणो वै गायत्री प्रजापति: २२: प्रजापति मेवाप्नोति निधनान्तो हितोय त्रिष्टुब्बीर्य वै विष्टुप् त्रिष्टुभः पुरुषः पुरुष मेवाप्नोतौड़ान्त स्ततोयो जगती पशवो वा इड़ा पशवो जगली जागताः पशवः पशूने वाप्नोति प्रसृतच्छन्दाः प्रथम स्त्रिरात स्तेन सो यातयामायोत्तरस्य छन्दासि व्यूहन्ति जगत्यः प्रतिपदो भवन्ति जगतीनां लोके त्रिष्टभ स्त्रिष्टभा गायनास्तेन सो यातयामाधोत्तमास्य छन्दासि व्ये वो हन्ति विष्टभः प्रतिपदो भवन्ति त्रिभां लोके जगल्यो जगतीनां गायत्रा स्तेनी एव सो यातयामानि वा एता अन्योन्यस्यै लोक मभ्यध्यायन् काम मेवैना गमयत्याप्नोति तं कामं यस्म कामायेष आह्वयते तस्माद युजो न सहरबहत स्तस्मादिपरिहोतो वहीयाएसौ भवत स्तस्मा दुभयतो दन्तः स्यन्दन्ते
For Private and Personal Use Only