________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
हनीय प्रपाठकः ।
तयति स्त त्यै वषट्कारणिधनं भवत्येष वै वजामा मोजिष्ठो यत्साम वजय बहवो वषट् कुर्वन्ति समेवारी वज प्रहरति स्तुत्या उभे वृहद्रथन्तरे भवत उभाभ्यामेवाम हहद्रथन्तराभ्यां वज' प्रहरति स्तत्यै पराची रथन्तरं भवति पराञ्च मेवास्मै वज्र प्रहरति स्तुत्ये तस्य रथन्तरं पृष्ठ वृहदब्रह्म सामैष वै साम वजस्तभवाम्म वज्र प्रहरति स्तुत्य यं कामयेत जीयेतति तस्य वृहत्पष्ट कुर्याद्रयन्तरं ब्रह्म साम क्षत्रं वै वृहत्यशवो रथन्तरं क्षत्रेणैवास्य पशून् हन्यपशुर्भवति जीयते यं कामयेत पराम्परा वतमियान प्रतितिष्ठे दिति पवमाने रथन्तरं कुर्योदवहत् पृष्ठ प्लव ब्रह्म माम बृहद्रथन्तराभ्या मेवैन मेभ्यो लोकेभ्य उद्धत्य प्लवन प्रप्ता पति पराम्परावतमेति न प्रतितिष्ठति वार्षाहरे पवमानमुखे भवतः सफौपगवे नानदं क्रूराणि सामानि सम्भरन्ति स्तुत्य तेल्वको वा बाधको वा यूपस्य स्फयानः शवनभ्य अधिषवणे अग्नये रुद्रवते लोहितः पशः सादयन्स्य पावन्तयामो शरमय बर्हिः शीत्य वैभीदक इयो बिभित्यै लाहितोष्णीषा लोहित वाससो निवौता ऋत्विजः प्रचरन्ति स्तुत्यै नव नव दक्षिणा भवन्ति नवयन्त्येवैनं तत् ॥ ८५
इति षड्विंशबामणे तौयप्रपाठके अष्टमखगडः । विदग्निष्टोमस्तरय षु विष्टुतिं कृत्वाभिचरन्यनेतेषु बधो वै पुरायुषी हन्ति यदिषु विष्टुतिं करोति पुरैवैन मायुषः प्रहपति त्रिदै स्तोमाना क्षेपिष्ठो यचिद्भवत्याशी यस्त्रिमवा इति वषटकारणिधनं भवति सप्त इ भवत्या
For Private and Personal Use Only