________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
द्वितीय प्राकः।
मुद्रानो यच्छङ्गए रथन्तरवर्णामुत्तमाङ्गाये दियं वै रथन्तर मस्यामेव प्रतितिष्ठति ॥ २ ॥ इति षड़ विंशब्राह्मणे द्वितीय प्रपाठके द्वितीयखण्डः ।
देवाश्च वा असुराश्चैषु लोकेष्वस्पईन्त ते देवाः प्रजापतिमुपधावस्तेभ्य एतान्धुरः प्राणान् प्रायच्छन्मनः प्रथममथ प्राणमथ चक्षरथ थोत्रमथ वाचं ताभ्यः पञ्चभ्यो धूभ्य : पुरुअञ्च पशूएश्व निरमिमौत तेन पुरुषेणासुरानधूर्वन् यदधूर्व स्तरां धूस्व धूर्वति पापमानं मालव्यय एवं वेद यो वै धुरां धस्त्व वेद धुरा धुरा माटव्याहसौयान् भवब्येतद धुरां धूस्त्वं यं नाना वीया नाना रूपा नाना छन्दस्या नाना देवत्याः समानए हिंकार मभि सम्पद्यन्त एतद धुरां धूस्त्वं धुर्वति पापमानं भाव्यं य एवं वेद यो वै धूर्षु महाव्रतं वेद सर्वा अस्मिन् पुण्या वाचो वदन्ति शिरो गायत्रुधरस्त्रिष्टुम्मध्य जगती पादा वनुष्टुप्सर्वा अस्मिन् पुणघा वाचो वदन्ति य एवं वेद यो वा एवं धुरी बिहानघासां व्रतं चरत्यागमिष्यतोऽस्य पूर्वद्युः । पुण्या कीर्ति रागच्छति सुरभिरेव गन्धो गायत्रया व्रतं दर्शनोयं त्रिष्टभः श्रव गोयं जगत्या यदेव वाचा पुण्यं वदति तदनुष्टुभ स्तदु सर्वासां व्रतं तदु विहार समाहु रति नो वादौ रिति तदनादृत्य यस्य वै धुरो विगीतास्तस्य स. ङ्गीता यस्य वा एता बहिष्यवमाने विगीयान्तराख्येषु सङ्गायन्ति तस्य वै धुरो विगीता स्तस्य सङ्गीता यः कामयेतैकधा यजमानं यश ऋच्छे द्यथादिष्ट प्रजाः स्युरिति होतुराज्ये गाये देकधा यजमानं यश ऋच्छद यथादिष्ट
For Private and Personal Use Only