________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
घड्विंशज ह्मणे ।
द्योतयति चक्षरेव तद्युनक्ति तस्माद विरूपञ्चक्षुः कृष्णमन्यच्छ लमन्यत् त्रिष्टुपछन्दो युज्यते चक्षुषी धोयेते या चतुर्थी तां जगतीमागाङ्गायएस्तस्याश्चत्तार्युत्तमाः क्षराणि द्योतयति थोत्रमेव तद्युनक्ति तस्माद्युक्तए श्रोत्र श्रोत्रे ६ प्रतिशवणे हे तस्मादपि पराड्यन् प्रत्यङ शृणोति जगतीच्छन्दो युज्यते श्रोत्रे धौयेते या पञ्चमी ता मनुष्ट - भमागां गायश्चतुर्दा व्याज्य गायेच्चतुर्दा वा इद पुरुषो वीर्याय विकतो जायते वीर्यायैवैनन्तद्यावृज्य गायत्य चावचामिव गायेदुच्चावचेव हि वाक् सङक्षा त्ये व गायेत् सङक्षण ल्ये व हि वाचं पुरुषो वदत्यनुष्ट पछन्दो युज्यते वाग धीयते या षष्ठी तां पङक्ति मागाङ्गायएस्तस्या हे हे अक्षरे उदासङ्गायत्याषड़ भ्योऽक्षरेभ्यः षड़तव ऋतुष्वे व प्रति तिष्ठति पति च्छन्दी युज्यते समानीदानो धौयेते सदिति प्रथमाया धरो निधनप्रेतसी एधि सज्जायते समिति दितीयाया रेतसा ह्यधि सम्भवः स्वरिति तो यायाः प्रवर्ग लोकं जानातोड़े ति चतुर्थ्याः पशवो वा इड़ा पशुष्व व प्रति तिष्ठति वागिति पञ्चम्याः सर्वा अस्मिन् पुण्या वाची वदन्ति य एवं वेद या प्रथमा ता मायच्छन्निव गाये दायत इव ह्यय मवाङमाणो या द्वितीया तां घोषिणीमिव गायेद घोषोव हायमपानो या हतीया तामुद्यच्छनिव गाये दुद्युत इव ह्ययं प्राणो या चतुर्थी तानिकौड़यन्निव गायन्त्रिकौड़ित इव ह्ययं व्यानो या पञ्चमी तानिरुतानि रुतामिव गायनिरुतानि रुत इव ह्ययए समानो या षष्ठो तामुदासमिव गाये दुदस्त इव ह्यय
For Private and Personal Use Only