________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
हितीय-प्रपाठकः ।
मस्या उपजीवन्ति भुङक्त वाच मुपैनां जीवति य एवं वेदानुष्टुप छन्दमा प्राजापत्या देवतया सर्वमेतया ध्यायन गायेत् सर्व हीदं प्रजापत्यषष्ठों गावति तस्या हे हे अक्षरे उदासं गावत्या षड़ भ्योऽक्षरेभ्यः षड़तव ऋतु ब्बे व प्रति तिष्ठति पङ्क्ति छन्दमा सौमौदेवतया दिश एतया ध्यायन् गाये दिहेव च वा एष इहेव च मनसा गच्छति यो गायत्रे प्रातःसवने त्रिष्टुभङ्गायति जगतों गायल्यनुष्टभङ्गायति पति गायत्यास्त गायत्रवे गा. यति प्राणमेव तदभ्ये ति प्राणो हि गायत्र पन्थानमेव तदभ्य ति पन्था हि गायत्ररथन्तरवर्णामुत्तमा गायति यं वै रथन्तरमस्यामेव प्रति तिष्ठति ॥१॥ इति षड़ विशब्राह्मप द्वितीय प्रपाठके प्रथमखण्डः ।
ता वा एता देवलोकाय युज्यन्ते यत्परायः प्रतीच्यो मनुष्यलोकायैष वाव जात एषो वलप्त जरायुरेष आविंजौनो यस्य धुरो गोयन्ते यश्चैवं विद्याधरो गायति जातमेवैनमन्त्राद्याय परि वृणत्युभावनमत्त उद्गाता च यजमानश्च या प्रथमा तामनायं ध्यायन् गायेनेतस एव तत्सितायान्नाद्यं प्रतिदधाति न हिं कुर्यायद्धियर्याद वचेण हिङ्कारेण रेतः सिक्त विच्छिन्दया द्रुतस्याछन्दो युज्यते मनी धीयते या हितोया तां गायत्रीमागागाय स्त स्या हे अक्षरे सशयनी व्यतिषजति मध्यमस्य च पदस्योत्तममुत्तमस्य च प्रथमं व्यतिषतौ प्राणापानौ प्रजा दधता गायत्रोच्छन्दो युज्यते प्राणापानौ धौयेते था - तीया तां त्रिष्टमभागां गायएस्तस्था हे उत्तमा क्षरे
For Private and Personal Use Only