SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घड़ विंशवाहाणे । एताए रेतस्यामचए साम्ना प्रच्छन्नामगायद यहच मसानी मगास्य दस्थ्यमा समजनिष्यत यत्मामामचं मास मनस्थिकमजनिष्थत एसाना प्रच्छन्नां गायति तस्मात् पुरुषः प्रच्छन्नो मायसेन त्वचा लोना जायते विरुद्हाति त्रय इमे लोका एषां लोकानामवरुध्ये त्रिभ्यश्च रेत: सिच्यते न हिं कुर्याद वज्रो वै हिङ्गारो बलमिव रेतो यदिङ्कदि वजेण हिङ्कारेण रेत: सिक्त विच्छिन्द्याद्रतस्या छन्दसा प्राजापत्या देवतया सर्वमेतया ध्यायन् गायेत् सर्वएहीदतो हितीयां गायति तस्या हे अक्षरे सश. यनी व्यतिषजति मध्यमस्य च पदस्योत्तममुत्तमस्य च प्रथम व्यतिषती प्राणापानौ प्रजा दधतो गायत्रोच्छन्दसाऽऽग्ने यो देवतया पृथिवीमेतया ध्यायन् गायेत् टतोयां गायति तां बलवदिवोरसेव गायति तस्या हे उत्तरा.ऽक्षरे द्योतयति चक्षुरेव तानक्ति तस्माद्युक्त चक्षस्त्रिष्टप्छन्दसैन्ट्री देवतयान्तरिक्षमेतया ध्यायन् गायेच्चतुर्थी गायति तस्या. श्चत्वारि चत्वार्यक्षराणि निकौड़यनिव गायत्या द्वादशभ्योऽक्षरेभ्यो हादशाक्षरपदा जगतो पशवो वै जगती पशुवेव प्रति तिष्ठति तस्याश्चत्वार्युत्तमाई ऽक्षराणि द्योतयति श्रोत्रमेव तद्युनक्ति तस्माद्यक्त श्रोत्र श्रोत्रे हे प्रति श्रवण दे तस्मात् पुरुषः सर्वा दिशः शृणोत्यपि पराड्यन् प्रत्यन्य शृणोति जगतीच्छन्दसा सौरीदेवतया दिवमेतयाध्यायन् गायेत् पञ्चमों गायति तानिनई त्रिव गायत्याह बहुतमात् पुरुषादनमत्यन्नादो भवति य एवं वेद निरुक्तां चानिरुक्ताञ्च गायति निरुतो न वै वाची भुजते निरुक्त For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy