SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 18 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir orfinaq प्रजाः स्युरिति होतुराज्ये गायेदेकधा यजमानं यश ऋच्छति यथादिष्टं प्रजा भवन्ति यः कामयेत कल्पपेरन् प्रजा यथादिष्ट यजमानः स्यादिति यथाज्य' गायेत् कल्पन्ते प्रजा यथादिष्ट यजमानो भवति यो वा एवं धुरो वेदा नयजय्य मात्मने च यजमानाय च लोकं जयत्यति यजमान मात्मानं मृत्युं पराक् स्वर्ग लोकर हरति ॥ ३ ॥ इति षड़ विशवाह्मणे द्वितीय प्रपाठके तृतीय खण्ड: । प्राञ्चमग्निमुन्नयन्ति तस्मात् प्राङासीनो होता न्वाह प्राङासीनो यजति प्राङासीनः शसत्यसा वादित्यः प्राङ पांक्सञ्चरन्ति तस्मा दध्वर्यु : प्राङपांक्सञ्चरन्त्यथैष चन्द्रमा दक्षिण नैति तस्मादुब्रह्माणं दक्षिणत आसयन्त्यथैतस्यामुदिच्यान्दिशि भूयिष्ठ विद्योतते तस्मादेतां दिशमुहाता प्रत्य ु दुगायत्यथैष आकाशे मध्यतो भूतानाथ् सन्न स्तस्मा - मध्ये सदस्य मासयन्त्युच्चावचा वा आप तव गाधा भवन्तु ते गम्भीरा स्तस्मादोवा शासन उतेव पञ्चचैन कुर्वन्त्य तेव भूयसा दितास्यैव गतश्रश्मयानु यन्ति यस्मा - दध्वयों रेव गतं चमसाध्वीवो नुयन्ति ॥ ४ ॥ इति षड् विंशब्राह्मणे द्वितीय प्रपाठके चतुर्थखण्डः । प्रातः सवने सवनमुखौयेष्वाहृतेषूप हवमिच्छतेऽग्निर्मे होता स मोपह्वयता होतरूपमाह्वयस्वत्य चैरा दिव्यो मेऽध्वर्युः स मोपह्वयतामध्वर्युं उपमायस्खे त्युचै: श्रन्द्रमा में ब्रह्मा स मोपह्वयतां ब्रह्मन्नुपमाह्वयस्वे त्युच्च : पर्जन्यो म उद्गाता स मोपहृयता मुद्गात रुपमाह्वयख - त्युचे राकाशो मे सदस्य: स मोपहृयताथ् सदस्योपमा For Private and Personal Use Only -
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy