________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
घवंशवाहा ।
विखारूपाणि सम्भतेति विश्वमेव तहित्तमात्मने च यजमानाय च सम्भरति दवा भोकांसि चक्रिर इत्योकीहास्मिन् यज्ञः कुरुते य एवं वेदासि तमृगाह स्मवै पुरा कश्यपा उगायत्ययह युवानमनूचानं कुसुरुबिन्दमौद्दालकिं ब्राह्मण उगौधाय बने ते होचुः परि वै नोयमात्विज्यमादत्ते हन्त ममनुव्याहरामेति तं हानुव्याहरिष्यन्त उपनिघेदुः स होवाच ब्राह्मणा नमोवोस्तु प्रार् वा अहं यज्ञ समस्थापयन्त्यथा तु वै ग्रामस्य यातस्य शीर्म वा भग्नं वानुसमावहे देवं वा अहं यज्ञस्यातोऽधिकरिष्यामीति ते हहि. खात्योत्तस्थुः क इदमस्मा अबोचदिति ॥ ४ ॥
इति षड़ विंशबाहाण प्रथम प्रपाठके
चतुर्थ ख गड: प्रथमाईश्च । इन्द्रो हवै विखामित्रायोक्थमुवाच वसिष्ठाय ब्रह्म वा गुकथमित्य व विश्वामित्राय मनो ब्रह्म वसिष्ठाय तदा एतहासिष्ठ बमापि हैवं विद वा वासिष्ठ वा ब्रह्माणं कुर्चीत तद्यथो भववर्तनिना रथेन यां यां दिशं प्रार्थयते तां तामभिप्राप्नोत्येव मेतेनोभयवर्तनिना यज्ञेन य कामं कामयते तमभ्यश्न तेऽथाईभाग्वै मनः प्राणानां स ययाहरति वाचि तन्मनः प्रतिष्ठापयति तद्यथै कवर्तनिना रथेन न काञ्चन दिशं व्यश्च ते तागेत यावद् ऋचा यजुषा साना कुर्यु स्तावद ब्रह्मा वाचं यमो बुभूषेत् प्रजापतिर्वा इमा स्त्रीन्वेदानसृजत त एनं सृष्टानाधिन्वस्तानभ्यपौड़यत्तेभ्यो भूर्भुवः स्वरित्यक्षरद भूरित्यगभ्यो क्षरत् सोऽय लोकोभवद भुवरिति यजुर्यो क्षरत् सोऽन्तरि
For Private and Personal Use Only