________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रथम प्रपाठक:।
क्षलोको भवत् स्वरिति सामभ्योऽक्षरत स्वः स्वर्गोलोको भवत्तद्यत्यत उल्वणं क्रियेत गार्हपत्य परेत्य भः स्वाहेति जहुया दय वै लोको गाह पत्योऽयं लोक ऋग्वेदस्तहा इमञ्च लोक मृग्वे दञ्च खेन रसेन समईयत्यय यदि यजुष्ट उल्वणं क्रियेताऽन्वाहार्यपचनं परेत्य भवः स्वाहेति जुहुया दन्त. रिक्षलोको वा अन्वाहार्य-पचनोऽन्तरिक्षलोको यजुर्वदस्तहा अन्तरिक्ष लोकञ्च यजुर्वेदज स्वेन रसेन समईयत्यय यदि सामत उल्वणं क्रियेता हवनीयं परेत्य स्वः स्वाहेति जहुयात् स्वर्गो वै लोक आहवनीयः स्वर्गो लोकः सामवेदस्त स्वर्ग च लोक सामवेदञ्च स्वेन रसेन समईयत्यती वावयतमस्मिन्नेव कतमस्मि श्रोल्वण क्रियेत सर्वेष्वेवानुपर्यायं जुहुयात्तथा हास्य यज्ञो स्कन्नः स्वर्गकतो भव. त्यधस्कन्ना हाभिन्नाहा वेधा यज्ञ उत्क्रामति द वान् दिवं तृतीयमन्तरिक्ष मनुष्याए स्ततोय पृथिवीं पिटए स्तयीय तदभिमशेद देवान् दिवं यज्ञो गात्ततो मा द्रविणमष्वन्तरिक्ष मनुष्यान्यज्ञो गात्ततो मा द्रविणमष्टु पृथिवीं पितुन् यज्ञो गात्ततो मा द्रविणमष्ट यत्र क च यज्ञो गात्ततो मा द्रविणमष्ट्पिति तहा आत्मानञ्च यजमानञ्च स्वेन रसेन समईयति वरुणो वा एतहिष्णौ यज्ञमुपार्पयति यद यज्ञ उल्वणं क्रियते तदप उपनिनवेद्ययो रोजसा स्कभिता रजा सि वीर्ये भि रूरतमा शविष्ठाया पत्ये ते अप्रतोता सहोभिर्विण अगन्दरुणापूर्वहूतौ स्वाहेति तहा आत्मानञ्च यजमानं च स्वेन रसेन समईयति ॥५॥
इति षड़ विंशबाह्मण प्रथम-प्रपाठके पञ्चमखण्डः ।
For Private and Personal Use Only