________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रथम-प्रपाठकः ।
वया हारा हबिडीने प्रपद्यते स दक्षिणस्य हबिहानस्योत्तरं चक्रमभ्यपश्रयमाण उदासीनो विश्वरूपा गायति क्षत्व वै स्तोत्र विटशस्त्र क्षत्रेणैवाम्म विशमनुवीर्य मनुवानं करोत्यथो स्तुतशस्त्रयो रेव समारम्भायाऽव्यवसाय सन्तत्या एतस्माह ग्लावो मैत्रेयः प्राहे वा अद्याहं पापवसीयमं व्याकरिष्यामीति सह स्म सदस्येवोपवसर्थ ऽहन्य दङ्डासोनो विश्वरूपा गायति तदुपवादोत्यध्वर्यों किं स्तुतं स्तोत्रं होता प्रातरनुवाकेनान्वशंसौदिति स ब्रयादकारिष महन्लट् यन्मम कम होतारं पृच्छतेति होत: ! कि स्तुतं स्तोत्रं प्रातरनुवाकेनान्वशंसीरिति स ब्रूयादकारिष महन्तटु यन्मम कर्मोहातारं पृच्छतेत्य हात: ! किं स्तुतं म्तोत्र होता प्रातरनवाकेनान्वशंसीरिति स व यादकारिष महन्त यन्म म कर्मा गासिषं यह यमिति तं चेब्रूयुम्समा वै त्वमगासौनज्याति रिति स ब्रूया ज्योतिस्तेन येन ज्योति योतिस्तेन चेनग ज्योतिस्तेन येन गायत्री ज्योतिस्त न येन छन्दो ज्योतिस्तन येन साम ज्योतिस्तेन येन देवता ज्योतिरेवाह मगासिघन तमो युष्मान्तु पामना तमसा विध्यानौत्याह पाप्मनैवैनास्तत्तमसा विध्यति युञ्ज वाचं शतपदौमित्याह वाग्वावशतपदी ऋक शतपदी शतसनिमेव तदात्मानञ्च यजमानञ्च क. रोति गाये सहस्रवर्तनीति साम वै सहस्रवर्त्तनि सहस्रमनिमेव तदात्मानञ्च यजमानच करोति गायत्र वैष्ठभं जग. दिति गायन वै प्रातः सवनं त्रैष्टभं माध्यन्दिनं सवनं जागतं हतीयसवनं सवनान्यवतद यथा स्थानं यथा रूपं कल्पयति
For Private and Personal Use Only