SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घडविंशवाह्मणे । ब्रुवाणश्वचार गोतमरूपेण वा तदेतदाह गौतमेतीत्य हे सुत्यामागच्छ मघवनिति तद्यथाहतो ब्रूयादित्यहे वः पक्तास्मि तदा गच्छातत्येवमेवै तद्देवेभ्यः सुत्यां प्राह देवा ब्रह्माण इति देवाहैव देवा अथ हैते मनुष्यदेवा ये ब्राह्मणाः शुश्रुवाए सोनूचानास्ते मनुष्यदेवा आहुतय एव देवानां दक्षिणा मनुष्यदेवाना माहुतिभिह देवान् प्रीणाति दक्षि. णाभिर्मनुष्यदेवाञ्छ Qवषोनचानान् ब्राह्मणान् प्रीणाति ॥१॥ __ इति षड़ विंशबाह्म गो प्रथम-प्रपाठके __प्रथमखण्डः । अथ यत्र सुब्रह्मण्यः सुब्रह्मण्यामा ह्रयत्य तस्मिन् ह कालेऽमुररक्षासि देवानां यज्ञमजिघास कस्ते देवा निहव. मेवा कुर्वत ब्रह्मो३५ सुब्रह्माइमिति तानादित्यः पर्जन्य पुरी बलाको मृत्वाऽभि घेतान् दृष्ट्याऽशन्या विद्युताहस्तदाहुः स्त्री सुब्रह्मण्या ३ऽऽ पुमा ३ऽऽनपुसका ३ऽऽऽमिति सर्वमेवेति ब्रूयात यत्पज्जन्यः पुरो बलाको भूत्वाऽभिप्रेत्तेन पुमान् यदवट्या यदशन्या तेन स्त्री यहिद्यता तेन नपुर सकं तस्मात् सर्व मेवेति ब्रूयात्तदाहु कसुब्रह्मण्या३S5 यज: ssssस्मामा२ऽऽऽ इति सर्वमेवेति ब्र या दृच इवास्या नामधेय सुब्रह्मण्ये ति तस्मा दृङमन्त्र एव खल्वयं निगद भूतो भवति तस्माद यजुः सामकारिणः कुर्वन्ति यथान्यः सामभिस्तस्मात् साम तस्मात् सर्वमेवेति व यात्तहा एतत् सुब्रह्मण्यामाहूय यजमानं वाचयति सासि सुब्रह्मण्ये तस्यास्ते पृथिवी पाद इत्याह यान्य व पृथिव्यामसुरर क्षारस तान्ये व तेनापहते सासि सुब्रह्मण्ये तस्यास्तेन्तरिक्ष For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy