________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रथम प्रपाठकः ।
पाद इत्याह यान्ये वान्तरिक्षेऽसुररचासि तान्येव तेनापसासि सुव्रण्ये तस्यास्ते द्यौः पाद इत्याह यान्ये व दि व्यसुररतासि तान्येव तेनापहते सासि सुब्रह्मण्ये तस्यास्ते दिशः पाद इत्याह यान्येव दिवसुररचासि तान्ये व तेनापहते परो रजास्ते पञ्चमः पाद इत्याह पराजसो वै ब्रह्मणः स्थानं तदेतदाह सा न इषमूर्जं धुव त्याहेषमेवास्मा ऊर्ज' दुग्ध वौर्यमन्नाद्यं धेहीत्याह वीर्यमेवास्मा अन्नाद्यं दति ब्रह्मश्री नामैतत्साम यत् सुब्रह्मणा तस्मात् प्रात
S
नुवाक उपाकृते विस स्थिते च यज्ञे सुब्रह्मण्यः सुब्रह्मण्या माह्वयत्यं ष वै ब्रह्म सुब्रह्म चाप्नोति य एतदनो युक्त सुब्रह्मण्याय ददाति ब्रह्मणा चैवास्य श्रिया च यज्ञ समईयति य एवं वेदाथो खल्वा हुर्यच्चावगतं यच्चानवगतथ्सर्वस्यैषैव प्रायश्चित्तिरिति तस्मादेवं विदं सुब्रह्मण्यं कुर्वीत नानेवं विदम् ॥ २ ॥
इति षड़ विंश ब्राह्मणे प्रथम प्रपाठके द्वितीयखण्डः ।
एकच्छन्दः प्रातः सवनं तस्मा देकपात् पुरुषो हर त्यन्यं प्रत्यन्ये न तिष्ठति त्रिच्छन्दा माध्यन्दिनः पवमान स्तस्मात् त्रयोऽधः प्राणा हे गायत्र्यासामनी तस्माद्दय मधरेण प्राणेन करोति द्वे वृहत्यां तस्मादयमुत्तरेणैकं त्रिष्टभिः साम तस्मादेकैव नाभिः प्राणानामिव तु विधृति रथ यदेव तत ऊर्द्ध तानि पृष्टानि बाहतान्ये कगायवीकाणि तस्माद हृत्य एव परिशवो वृहत्य एव कीकसा:
ट
पृष्ठमभिसमायन्त्यथ यदेव तत ऊङ्घ स आर्भवः पवमानः
For Private and Personal Use Only