________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षड़विंब्राह्मणम् ।
* नमः सामवेदाय |
* ब्रह्म च वा इदमग्रे सुब्रह्म चास्तां तत: सुब्रह्मोदक्रामदग्रह देवा यज्ञेन ब्रह्म पर्यगृह्णताग्निर्वै ब्रह्मा सावादित्यः सुब्रह्म तद्देवा यजस्य सन्धावन्वैच्छत्रेष वै यज्ञस्य सन्धियेत्रेष उकरस्तस्मादुत्करे तिष्ठ त् सुब्रह्मण्यः सुब्रह्मण्या माह्वयति सुब्रह्मण्यो ३९ सुत्रह्मण्यो ३९ सुब्रह्मण्यो३ मिति स्aिr fra faराह विषत्या (त्या) हि देवा इन्द्रागच्छेति यदाहेन्द्रागच्छेत्येतद्वा अस्य प्रत्यक्षं नाम तेनैवैनं तदाहयति हरि आगच्छति पूर्वपनापरपक्षौ वा इन्द्रस्य हरी ताभ्याहोद मर्वं हरति मेधातिथेर्मषेति मेधातिथिं ह काखायनथ् मेषोभूत्वा जहार वृषणश्वस्य मेन इति वृषगावस्य ह मेनस्य मेनका नाम दुहिता स ताथ् हेन्द्रश्चक मे गौरावन्दित्रिति गौरमृगो हम भूत्वावस्कद्यारण्या द्राजानं fracaesar जारेत्यहल्याया ह मैत्रया जार आम कौशिक ब्राह्मणेति कौशिको ह मैनां ब्राह्मण उपन्येति गौतमब्रुवाणेति देवासुरा ह संयत्ता (न्ता) आस स्तानन्तरेण गोतमः शश्राम तमिन्द्र उपेत्योवाचेह नो भवाय (छ) सश्चरत्विति नाहमुत्सह इत्यथाहं भवतो रूपेण चराणीति यथा मन्यस इति स यत्तहोतमो वा
For Private and Personal Use Only