________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
देवतब्रमाणे
सावित्रि नामचि तत्सवितुर्वरेरियमित्यवैव गेयम् प्रशतमे सदनु अन्यत्रापि गेयमूहतः मनु गानग्रन्थेष कथं तब्रोपलभ्यतइत्याr-
२४। यत्नागौतम। यत्र सावित्रिनामचि गानग्रन्धादी अगीतम्, नत्रैव गानम् प्रशस्तमित्यर्थः ।
किन्तदिति स्वरूपं दर्शयति
म
२५। तत्सवितुर्वरेणियोम। भार्गोदेवस्थ धौमा हौर। धियोयोनः प्र। चो १३२ १६
२ इम् । श्रार दायो पा ३ ४ ५।
मावियाख्यकस्वरूपस्तु उत्तरार्चिकस्य पाप्रपाठकोयरतीयाई श्रुतस्य दशमसूत्रस्य प्रथमपाठतो मेवः । व्यास्थातश्चापि तवैनेति ॥
॥ इति कृतीयः खण्डः ॥ ॥ समाप्तञ्च दैवतं ब्रामणम् ॥
॥
For Private and Personal Use Only