________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
रतीय खण्डः ।
नैरुतम्-छन्दांसि छदनात् (द. १, १) इति ।
तत्र गायत्रवादिषु यथानियम चतुर्विशत्याद्यक्षराभाव तासां नामान्तरता माह---
२० । निचन्त्रिपूर्वस्य चतः। एकाक्षरन्य नासु गायत्रवादिष निचुदिति । चर्चयति सन्दीपयति ऋगगतभावानिति चत् छन्दः. निकष्ट मेका. चरेण होनं निचत्। तथाच पिङ्गल:--"अनाधिके नैकन निचह्न रिजौ (३ ५८) इति । तथा एकाक्षराधिक्ये मत्रज्ञान्तरमाह ।
२१ । भरणाद् भूरिज उच्यते । एकाक्षरेण भरणाद चतुर्विशत्यामगायनादाविति शेषः । अधो सामसु गायत्रस्य प्रशस्ततया तद वात्रोपसंहारे स्ताति । २२। अथातोगायनमाग्न यं भक्तयाम पति देवानां वर्षीणां वा परमेष्ठिनो वा प्रानापत्यख साम।
अथत्यानन्सर्यवचनः अत इत्यधिकारार्थः । आग्ने यम् अम्बिदै बतम्, यद गायनं नाम साम, तचि देवानां वा ऋषीमां वा परसेष्ठिनः प्राजापत्यस्य वा सर्वस्यैवेत्यर्थः भनमा सम्भजनेन भवति भवेत् । गायत्र-सान: कि मूल मित्याह२३ । सावित्री गेयम।
For Private and Personal Use Only