________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१८
दैतमा
अस्य विता वित्व का स्यादिति प्रश्नः । प्रयोत्तरमतोणतमं छन्दोभवतीति । पूर्वभ्यो महत्त्वात् हम्हांश ल. कारी लुप्तः। तोर्ण तमं तरतेर्वा पूर्वपदम्। उभयार्थोपपत्तिस्तरणात् स्तोभनाचे ति वैष्टुभत्वम् । त्रिच्छब्द-पूर्वपदंमित्याह
१६ । बिद्दजस्तस्व स्तोममिवेत्यौपमिकम्। उभयस्त्रिककोटित्वात् वस्त्रिवत् । तस्य स्तोममिवे त्य पमाप्रधानोऽयं निर्देशः। “यत्ति : स्वाभं त्रिष्टुभ स्विष्टप्पमिति ब्राह्मणम्। अथ जगतीच्छन्द निर्वक्ति
१७। जगतौ गततमं छन्दोजज्जगतिभवति क्षिप्र गतिघ्रजमलाकुर्वन्नसृजतेति हि ब्राह्मणम् । अतिजगत्याद्यति छन्दसां निबत मुपक्रमते१८। अतिच्छन्दांश्छन्देरथ । छन्दसीऽर्थ ज्ञानेनैवातिच्छन्दसोऽपि ज्ञान सुलभमिति भावः । तथाच जगतीमतिक्रम्याधिकवलवत्त्वेन या वर्तते सैवातिजगतीत्येवं फलितम् । अथेदानौं छन्दस एव निर्व चनं वक्ति
१६। छन्दांसि छन्द यतीति वा छन्दसंवरणे (च० उ०)' छदयति वर्णानि । तथाच
For Private and Personal Use Only