________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तृतीयचण्डः ।
प्राणिविशेषः तम्मध्यमिव मध्य यस्याः सा तथोक्ता । मध्यमपदलोपी समासः । तस्यास्तन्मध्यत्वमनुक्रम्य "एकादशिनोः परः षट कस्तनुशिरा, मध्ये चेत् पिपीलिकामध्ये न्य क्रम् । अथ बृहत्या निर्वचनमाह
११ । वृहतौ दृतेर्ट जिकर्मणः ।
अस्या अनुष्टुभः सर्वपाद खेकेका चरबर्द्धनात् प्रहहत्वम् । अथ विराजो निर्वचनं बहुप्रकारमाह
१७
१२ । विराङ्घ्रिरमणाविराजनाहा ।
विराट शब्दः “रमु क्रौड़ायां” - “राज़ दौप्तौं – “राध साध संसिहौ" - इति त्रिभ्यो धातुभ्योऽन्यतरेणापि निष्पा यते । धातुवयार्थस्य तस्मिन् सम्भवात् ॥
पदेति ॥
अथ निर्वचनमाह
१३ । पक्तिः पचिनौ पञ्चपदा ।
पञ्चसंख्यायोगात् पिङक्तिशब्दः, पञ्चत्वप्रदर्शनं पञ्च
अथ विष्टभोनिर्वचनं दर्शयति-
१४ । त्रिष्टुप् स्तोभ द्वत्युत्तरपदा ।
स्तोभ इति स्तुतिकर्मोत्तरपदं यस्याः सा विष्टुप् प्रत्तरपदं पूर्वपदस्य - त्रिशब्दस्य ।
किं प्रवृत्तिनिमित्तमिति स्वयमेव पृष्टोत्तरमपि ब्रूते१५ । का तु विता स्यात्तोर्णतमं छन्दो भवति ।
For Private and Personal Use Only