________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१६
देवनबास
ঝখা মিমমঘমাছ
६। ककुम् च कुब्जच कुजतेर्वोबजतेर्वा । ककुप कुबशब्दो कुजतेरुषोत्यवी। कुज कौटिल्य प्रतिष्टम्भविलेखनेषु। उन पार्ज-अत्र सम्भावार्थः । ततः कौटिस्वयम्भावार्थक-धातुइयार्थस्यात्र सम्भवात् कवुप
प्रधामुष्टुभो निर्वचन माह
७। अनुष्टु मनुस्तोभनात्। स्तोभति हार्थः । गायत्रौतस्तसमाक्षरपादकः । उतार्थे ब्राह्मणसम्मतिं दर्शयति
८। अन्वस्तौदिति हि ब्राह्मणम् । निरुत प्रकारान्तरेण ब्राह्मणवाक्य मुदाहृतम् । ‘‘गा यत्रीमेव त्रिपदा सतौं चतुर्थेन पादे नानुष्टोभतौति च ब्राधणम्" इति।
अथ पिपीलिकामध्यायानिर्वचनं वक्त पिपीलिकाशब्दस्य निर्वचनमाह
। पिपीलिका पेलतेगतिकर्मणः । म यसौ क्षणमप्युदास्त । इदानों तच्छन्दोनिर्वचनं दर्शयति१० । पिपीलिकामध्ये त्यौपमिकम् । पिपीलिका नाम उभयत: स्थूलो मध्ये कम उद्भिज्जः
For Private and Personal Use Only