________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
বঙ্গপ্পষ্ট
हि हहदारण्यक तथाच स्मार्त निर्वचनमपि। 'गातार बायते यस्माहायत्री तेन सा स्मृतेति', अथोणिही निर्वचनं बहुप्रकारं दर्शयति
४। उष्णिगुत्नानात् सिह्यतेर्वा कान्तिकर्मणोऽपि वोष्णौषिणोवेत्यौपमिकम्।
उत्पूर्वात् ष्णा शौचे ( अ० प० )- इत्यस्मात् उणिक शब्दः । तदेवाह-उत्नानात् उदभूतम्रानवत्वादुष्णिग वा। यहा। नियते: 'णिह प्रीती (दि. १०) इति धातः तत:यत् प्रोत्यात्मकं तत् कान्तमपि भवतीति कृत्वा कान्ति कम्मत्वम् । बिहाते काम्यते इत्यणिगित्यर्थः-कान्त येत हे वतानां छन्दः । अपि चौषणोषी उष्णोषवत्येवेत्यौपमिकम्-उपमाप्रयुक्तमभिधानमपेक्ष्योष्णिक शब्द तथा छषा गायत्रीतचतुर्मि रर्वेष्टितेव वर्तते। चतुरचराधिम्याद णिकप्रभेदस्य ।
अथ ककुभो निर्वचनमाह
५ ककुप ककुद्रूपिणोत्यौपमिकम् । ककुपशब्दोऽयुपमाप्रधान:- यथावषभस्य मध्यप्रदेश: ककुत् सशक उच्छितो भवति। एवं मध्यमंपादस्य जागतवात् चतुरक्षरं ककुत्स्थानीयमस्यास्तीति ककुप् दकारस्य पकारः। ककुदस्यावं स्थायां लोपः,-इत्यस्मादसमासेऽप्यकारलीपः।
ककुभशब्दस्य काकुभं दन्तधावनमित्यादौ अर्थान्तर
For Private and Personal Use Only