________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
बतीयप्रपाठके प्रथमखण्डः ।
लसरात्मकस्य सानो हिबारादय एव वसन्ते तस्माई. मन्त प्रजा निधन ऋता इवासते निधनरूपमिवैतर्हि तस्मादेता एतं हेमन्तम् ऋतुः प्रजाः सार्वनिधनकता निधनकारिण्य उपसंहत्य व्यापार इवासते एतहिं एवं सति निधनरूपामिव हेमन्तस्य रूपं व्यापारोपरतिसाम्यादिति । एवं रक्षो वसवभृथसाम्य दर्शयित्वा इदानी प्राथादिषु दिच्चे केक मैच्छिक विकल्प न प्रभपूर्वक मवभूधगमनं दर्शयितु वृद्धानां प्रश्न तावदुपशिक्षति-तदाहुरिति। तदाहुः कान्दिप मभि लक्ष्यावभृथ मभ्यवेयुः ऋत्विजः प्रगच्छन्ति । तत्र प्रथमं कल्प सप्ररोचनमाह-प्राश्चोऽभ्यवेयुरिति । प्राञ्च; प्रामभिमुखाः सन्नोऽभ्यवेयुरव भूधार्थमेव प्रतिगछ युः । या एषा दिक देवानां सम्बन्धिनी खलु । यद यां प्राची या देवानान्दिक प्राचीनोऽस्माकं यज्ञः स्वान्दिय मनुसतिष्ठादौ तिष्ठतेर्लिट् । एत ऐ इत्ये कारः प्रतिष्ठते । भवविति प्राचौगमनमित्यर्थः । द्वितीयं कल्प सप्ररोचनं दर्शयति-दक्षिणाभ्यवेयुरिति । दक्षिणा दक्षिणतोऽध्यवेयुः अतएष एव यजमानः पाप्मानं मे हन्ति यो जनः ते तमिमं पामानं हतं नि:पापं यजमान दक्षिणाया पितृणां दिलाबोनु यजः सन्तिष्ठाता इतौति दक्षिणाहराणि नयानौति प्रस्तोता ब्रवीति सा एषा दिक् पितृणां सम्बन्धिनौ खल या दक्षिणा । तोयं कल्प प्ररोचनं दर्शयति-प्रत्यश्चोऽभ्यः वेयुरिति । तथा च मृत्यन्तरं देव पितर मनुष्या दियो व्यभजनं प्राचौं देवाः दक्षिणां पितरः प्रतौर्षों मनुष्या इति स्पष्टमन्यत् । कल्पान्तरस्तारोचनमाह-उदवोऽभ्य
For Private and Personal Use Only