SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षडविंश ब्राह्मणभाष्यम् । वेधुरिति । उदङ्मुखाः श्रवभृथमभ्यवेयुरेषा दिग् नक्षत्राणां स्वभूता या दिवि नचत्राधिपतेः सोमस्यासम्बन्धिरेव स्पष्ट मन्यत् । यथोक्तानां दिशां मध्ये यस्यां दिशि भूयिष्ठा आपो भवन्ति तत्र गच्छेयुरिति । नियमं दर्शयति- अतोवावेति । अतो वाव यतमथा कतमथा यस्यां कर्त्यां दिशि बहना दिमां प्रकृतत्वान्निर्द्धारणे डतमच् । आपो भूयिष्ठा स्युस्तत्राभ्यवेयुर्गच्छेयुस्तत्र प्राचां दिशि दिनियम इत्यर्थः । यथोक्तार्थविदं प्रशंसति - यह विद्वानिति । अस्माक मंणः इदं श्रेयो भवतौति विद्दान् जानानः की करोति तेन तेन कर्मणा वसोयामति शयेन वसुमानेव भवति । नद्यां तड़ाकादिषु वावभृथगमनमिति विचारपूर्वकं व्यव - स्थितविकल्प' दर्शयितुं विचारं तावदाह - तदाहुरिति । तदाहुर्ब्रह्मवादिनः स्रवन्तीषु चला स्वप्सु अभ्यवेयुः श्रवभृथार्थं गच्छेयुः स्थावरा अचलाखप्सु वेति । तौ विचारार्थी तत्राद्यं पक्षं प्रशंसितुं दर्शयति- स्रवन्तीष्विति । हतपापमयः प्रतिहतं यज्ञं प्रथयत्विति । स्रवतोषु गामगमित्यर्थः । स प्रशंसं पचान्तरमाह या: स्थावराप इति । या: स्थावराः याः अचलाः भैवत्यः शैवालयुक्ता आपः सन्ति ता अभ्यवेयुरवभृथार्थमितोऽस्माकतोऽद्धयो यज्ञाविक्षुब्धः सन् प्रत्युपतिष्ठते मागच्छति । शैवाल्यास्वम गमनमित्यर्थः गमनमित्यर्थः । असम्भवासम्भवाभ्यां विकल्पो व्यवस्थितो द्रष्टव्यः । नदीतटाकयोर्मध्ये यत्त्रापो भूयिष्ठास्तत्र गच्छेयुरिति नियममाह - श्रतो वा व इति । अथो अपि च यतरथा कतरथा चैव यत्र कुत्रचित्प्रचयस्य पूर्व 1 · wh For Private and Personal Use Only ६१
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy