SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५८ हतीयप्रपाठके प्रथमखण्डः । एवैतदिदानी अहावीस्त अहावस्त्वित्ये व वाक्ये रक्षांसि अपमेधति निराकरोति । सामाश्रेयस्य मन्त्रस्यामु पाद: मनुद्य व्याचष्टे--अग्निष्टपतीति अग्निष्टपतिद्रुतं प्रकाशन रक्षांस्य व तत् प्रतिदहति भस्मसात्करोति। प्रतिपादं स्तोभानुत्पत्तिं दर्शयति पादायेति । यथोतास्तीभाः पादायं पादाय प्रतिपाद मनुवर्तन्ते । रक्षसा मपहननायेति तथैव पादोत्तर मनुद्य चाचष्ट-विखमिति। विश्व सर्व अत्रिणं मांसादेरत्तारं राक्षसे सन्दह । हिरुक्तिरावृत्तिद्योतनार्थी इति पदा तेन अनिव रक्षांसि राक्षसानेतद्रूपं पाप मेवापगेधति । यथोतांसामनिधने विराहत्ति दर्शयति-तस्य निरिति। तस्य साम्रो यं निधनं तत्ति स्त्रिार मावर्तयेदित्याहुबद्यवादिनः । उतां त्रिरा वृत्ति स्तौति-यं वै सुहतमिति । इयं निधनविरात्ति रेव राक्षसं सुहतघ्नन्ति । वचनव्यत्ययः । अथ राक्षसः पुन!गुतो उत्तिष्ठे दित्यर्थः । यथाह यथा खलु सुष्ठ तं हन्तव्य मुपद्रवकारिणं पुरुषं पुन: पुनरायुधमादाय किन्तु हन्यात् । एतत्रिविधेनोच्चारणेनापि ताकाक्षसहननायेत्यर्थः । तस्य सान अतिच्छन्दसि गानं दर्शयति तदा इति । तदेतत् सामाति च्छन्दःसु भवति । बहुवचन मध्वर्यु प्रैषभेदाय आकृत्यपेक्षया न तु स्वरूपण एकत्वाचः। यथोक्ताति च्छन्दः प्रशंसति-वारणमिव वा इति । एतच्छन्दः वारणमिव वै राक्षसानां निवारक मेव खल यद्येनातिच्छन्दा अयं मन्त्र अतएव रक्षसां वारणानीव निवारणीयान्ये - वारण्यायतनानि अरस्य पहामि भवन्ति तत्तस्माद्रचो. For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy