________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षड्विंशवाहापभाष्यम् । अपः प्रतिगच्छ युः । यथोक्त प्रशंसति-एत इति । एतद्दे देवानां यथोक्तमार्गस्य रूपं देवानां तीर्थ सर्वपापनिवारकत्वात् यदि । उक्तार्थ मन्त्रसम्मति माह-तदैत इति । ऋषिरतौन्द्रियार्थदर्शी सन्नाम ऋषिधर्मोस्थ वह आसानं व्यापकं तीर्थ मिह लोके कः प्रवोचत् । तस्य महिमानं को वदतीत्यर्थः । येन तीर्थरूपेण यथामार्गेणागत्य सुतस्य सुतं सोमं देवा प्रपिबन्ती प्रकर्षण पिबन्ति इति शब्दो मन्त्रसमाप्तिद्योतनार्थः । प्रकारान्तरेण तदेव प्रशंसतिएतद देवानामिति । एतदेव देवानां सम्बन्धि तीर्थम् अतोऽस्मादन्यद्यतस्य सम्बन्धि तदतीर्थमवेति । यथोक्तामर्थमुप संहरति-तस्मादेतेनैवेति ! यस्मादेव तस्माद्यथा तेन मन्त्रगव प्रसूते प्रवेश प्रपद्येत तथा एतेनैव पथा निष्कामत् अवभृतार्थ निर्गच्छनिर्गमनकाले रक्षोन मवभृथं साम गेयमिति दर्शयितुमाख्यायिकया तत् प्रशंसति तान् प्रच्य - तानिति। देवयजनान् प्रत्य तानिर्गतान् अप उदकान्य. प्राप्तान् देवानेतस्मिन्नवका मध्ये मार्ग रक्षांसि राक्षसान् अपघ्नन्त्रपौड़यन् तत्र स यः प्रसिद्धो रक्षोहा रक्षसां हन्ता अग्निष्टपतोत्यस्या मृचि गेयं या मपश्यत्ततस्तानि रक्षांसि एतेन साना अग्निरपाहतावधीत् । तानि रक्षांसि अमुहि संग्रामे अप हननानि सत्यभूवनिम्ने देवा अकुवन् अभिमन्यन्त इत्यर्थः । इत्येवा एवै एतदिदानीमपि रक्षांसि अपसेधति तेन साना हिनस्तीत्यर्थः । तत्र स्तोमे किञ्चिहिशेषमाह-तस्याहावोहाव इति। तस्य सान अहाव इत्येवं रूप स्तोमं स्तोभति कुर्यादित्यर्थः । अतः
For Private and Personal Use Only