SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तीयप्रपाठके प्रथमखण्डः । अथ तृतीयः प्रपाठकः। प्रथमखण्डः। अथावभृथधर्मा उच्यन्ते तत्र प्रथमं यज्ञावशिष्टस्य द्रव्यस्यान्यस्य विनियोगप्रदर्शनपुरःसर मप: प्रतिनियम विधत्ते यावान्यज्ञे इति । यजे यावान् रसः सारभूतं यष्टव्यद्रव्येषु तेन द्रव्येण अतोऽवभृथात्पूर्वमेव प्राचीनं प्राङ्मुखतया प्रचरन्ति । चोदितानुसारेण प्रक्षिपति जुहोतोत्यर्थः । अथ पुनर्यद् यातयामं गतरसं तदेतत्य रिषिच्यते अवशिष्टम्भवति तत्परिशिष्टं भवति परिशिष्टं द्रव्यम् । ऋजौषं तबाह। विद्वान्तृतीयसवनस्यापि समाप्तत्व न रसग्रहणार्थ त्वाभावात् किं च वृथैव त्याजयेयुरिति यत्तस्मादपि न भवति वृथा त्यागायापि न भवतीत्यर्थः । अपिच अग्नावनुप्रहरीयुर्जुहुयुरिति यत्तस्मादपि न भवति पुन)मार्थमपि न भवतीत्यर्थः । तेनान्यत्रोपयोगनाप एवाभ्यवयन्ति । या: प्रतिज्ञावशिष्टस्य नयनं ता अपः प्रशंसतिआपो वै इति । सर्वस्याप एव शान्तिः शान्तिकारिखः । किं च सर्वस्य जगत एव प्रतिष्ठा। अद्भाः पृथिवौति श्रुतेः । तत्रैव प्रशंसापूर्वककत्वं दर्शयति--पाप्मानं हैष हन्तीति यो यजमानो यजते एष पाप्मानमेव हन्ति तमिमं पाप्मानं हतं पापस्य हन्तारं यजमानमप: प्रतिहाराणोति। प्रस्तोता तेनान्तरेणेति। चावालञ्चोत्करं चान्तरेण चात्वालोकरयोर्मध्ये तेन यथा प्रतिपद्यन्ते । For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy