SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षड्विंशवायभायम् । ५५ मन्तै राप्यम्। अन्यप्रवणतां निन्दति-पश्चादक्षिणाइति यथोक्तलक्षणं देवयजन' स्तौति---यथा वै दक्षिण इति। यथा वै दक्षिण: पाणिः सर्वेषु पुण्यकर्मसु श्रेष्ठः एवं देवयनन' श्रेष्ठम् । श्मशानकरणं निन्दति-यथा सव्य इति । यथा सव्यः पाणिः पुण्यकर्मसु गर्हितः एवं पश्चाञ्चित्रवादिलक्षणं श्मशानकरण मप्रशस्त मित्यर्थः । अभिचार. यभेष देवयजनलक्षणमाह-यथा श्मशानकरणमिति । अभिचारीणां श्ये नादीनां यागानां देवयजनं यथा श्मशानकरणं पश्चाचित्रत्वयुक्त भवति तथा कुर्यात् । तथा द्राहा. यणः । विपर्ययस्याभिचरणीयेषु स्थलादन्यद्द वयजनमावाचे ति। अस्यार्थः अभिचरणेषु क्रतुषु स्थलादुन्नतलाहे वयजनमानात् पुरस्ताहे वयजनमानाऽवशेषा चान्यत्सर्वमूषरत्वादिकं विपर्यस्य कुऱ्यांजिति। एतदुक्त भवति अपरं विषमं पुरस्ताज्जलशून्यम् । पश्चाचित्र दक्षिणा प्रत्यक् प्रवणं देवयजनं कुर्य्यादिति ॥ यथोक्तलक्षणदेशानाभयं कञ्चिद्दे शं परिग्यो तेत्याह-अप्युहैकइति । अपि शब्दस्त्वर्थ अन्य एव माहुः । यस्मिन् कस्मिंश्चिद्देशे श्रद्दधानो अत्र अव फलं भवत्येवेत्यास्तिकः सन् यजते स ऋनोति। यथोत फलं प्रापोत्येवेति ॥ १०॥ इति श्रीसायणाचार्यविरचित माधवीये वेदार्थप्रकाशे षड्विंशब्राह्मणाख्ये द्वितीय ब्राह्मणे हितीयप्रपाठके दशमखण्डः । इति हितोयः प्रपाठकः । - - For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy