________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५२
द्वितीयप्रपाठके दशमखः ।
मभिराधयेयुः सम्यक स्वस्य कर्मानुष्ठानेन फलाते समर्थ कुर्यु: तवाय मृविवरणप्रकारः। एतबामकेतसंस्थेनैतत्पृष्ठे नै तावदक्षिणेन यज्ञे नाहं यक्षे तत्र मे त्वौं होता। त्व मध्वयु रित्यादि। अथ देवयजने विज्ञेय मुच्यते-तव प्रथमं क्षत्रिये प्रसिदेवयजनप्रार्थनां दर्शयति-अथ क्षत्रियमिति। अथ शब्दो वाक्योपक्रमे। क्षत्रियं राजान देवयजन देवा इज्यन्तेऽस्मिन् देश इति देवयजनं यागदेश याचेत् यजमानः । राजा देवयजने दत्ते यजमानम्तं कि ब्रूयात् इत्यवाह-स चेत्तस्माइति । स राजा यद् यसा देवयजन दद्यात् तर्हि त्व राजा त्वं देवयजनवान् भूयाइत्याशीर्वचनं ब्रूयादिति । विपर्यये वचनप्रकारं दर्शयतिन चेत्तस्म इति। अस्म प्रार्थयित्रे यजमानाय स राजा यदि देवयजनं न दद्यात्तर्हि यद्दे वयजन महं वेद अन्यतो विजानामि विन्दामीत्यर्थः । लब्धेऽन्यस्मिन्देश त्वां हृयानि छिनमीत्येवं राजानं ब्रूयात् । अथोक्त प्रशंसति-अग्निर्वाव इति । अग्निर्वाव अग्निरेव यहे वयजनम् । अन्यदप्येवं व्याख्ये. यम् । एते देवाग्निरूपेष्वेव मदातारं राजान माहश्चति अथो ह अतएवैन मपौरुषेयौं देवकर्ट का मेव नेति नयति तस्माद्राजा देवयजन याचितो दद्यादेव न निवारयेदित्यर्थः । एवं राजामं प्रति देवयजनप्रार्थनां दर्शयित्वा इदानी मृत्विज: प्रति तत्प्रार्थनां दर्शयति-अनिमें होतेति मे ममाग्निरेव होता सोऽग्निरूपो होता मे मद्य देवयजनं ददातु उपांशूचार्य होतम देवयजन देहीत्य च । मन्त्रयेत् । अथ देवेष्वेवं यथोकप्रकारं दर्शयति-तावा
For Private and Personal Use Only