________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षडविंश ब्राह्मणभाष्यम् ।
५२
प्रायवित्तिरिति यदाह यज्ञोकाव यज्ञस्य प्रायवित्तिरिति । पुनर्यज्ञ एवं स एते ऊहत्व बाहुतो बन्नविभ्रष्टस्य यदृहन् न्यूनत्वस्य प्रायश्चित्तिरिति ॥ 2 ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे षडविंश ब्राह्मणास्ये द्वितीयब्राह्मणे द्वितीयप्रपाठके नवमः खण्डः ।
श्रथ दशम खण्ड: 1
अथ ऋत्विम्बरणं विधातु स्तौति - ते वा ऋत्विज इति । ते वै ते प्रसिद्धा ऋत्विजः स विख्यात एव यजमानः तत्र देवा देवरूपा ऋत्विजः तथा मानुषा मनुष्यसम्बन्धिनोऽप्यन् तत्र यं यजमानं देवा ऋत्विजो याजयन्ति स यजमानो दैवतैर्हेतुभिरवरुन्धे व्याप्नोति न मनुष्यलोकम् । अथ पुनर्मानुषर ऋत्विजो याजयन्ति स यजमानो मनुष्य लोकैरेव तैरवरुन्धे म देवलोकम् । अथ पुनर्ये यजमानं उभये देवा मामुषाश्च ऋत्विजो याजयन्ति स देवलोकञ्च मनुष्यलोकञ्च तैरुभयैऋत्विग्भिरवरुन्धे एवमुभयfaar ऋत्विजः प्रशस्य तव देवत्वि ऋग्बरणं विधत्ते - स एता न्देवानिति । स यजमानोऽग्नि में होतेत्यादिना प्रतिमन्त्र रे तान्देवानृत्विजो वृणीतेति । अथानन्तरं मानुष ऋत्वि वरणं विधत्ते – स एतान्दैवानृत्विज इति । स्वयं यजएतान्देवानृत्विजो यथोक्तप्रकारेण त्वा अथ
मान
पश्चादेतान्मानुषानृत्विजो वृणीत । ये
ऋत्विज एन
For Private and Personal Use Only