________________
Shri Mahavir Jain Aradhana Kendra
पू
द्वितीयप्रपाठके नवमखण्डः ।
कष्ट मकार्षीदिति विद्यात् । अथ यद्यसौ आत्मा ध्यासिकक्लेशेन प्रजाया पुत्रादिकमायान्धयेत्तवियं नो भवेसहि उममेद मतिष्ठ मकार्षीदिति । अथ नैमित्तिकान होमान् दर्शयति- प्राणदेवत्यो वै ब्रह्मा इति । ब्रह्मा प्राणदेवत्यो वै प्राणदेवत्यः खलु । व्यानो मे ब्रह्मेति व्यानाख्यप्राणात्मकत्वाद ब्रह्मणः इतरे होवादय ऋत्विजः यह वत्याः वाजे होतेति श्रुतेः । यत्र यदि स यजमानो ब्रह्मा मे मम यद मकरोदकार्षीत् इति मन्यत निश्विनुयात् तहिं हस्तिप्रार्थिताऽवयवोपष्टम्भा हरितवर्ण दर्शनाच्या प्रबध्य प्रथष्य सुववधाय श्रन्यः चतुर्ग्रहीत्वा नमः प्राणाय वाचस्पतये स्वाहेत्यनेन मह चोदितेन जुन्यात् अथ पुनर्वृदिव व इतरे होत्रादय ऋत्विजो ममय इदं हि इद मकार्षुरिति यजमानो मन्येत तर्हि नमो बाचे प्राणपना स्वाहेत्यनेन मन्त्रेण पूर्ववच्चतुर्ग्रहीत मान्य गृहीत्वा जुहुयात् । यदि वा इतरो ब्रह्मा यदि वा इतरे होत्रादयः सर्वेऽपि न्यूनमकार्षीरिति यदि यजमानो मन्येत तर्हि तेष्वेव गाईपत्योदिष्यविपय्यायं क्रमेण नमः प्राणाय वाचस्पतये स्वाहा : नमो वाचे. प्राणपवम् स्वाहेत्याभ्याम् मन्त्राभ्यां पूर्ववत् चतुग्ट होत मान्य गृहीत्वा जुहुयात् । सुचि ffects ferrस्य प्रतिपत्ति दर्शयति- अथ तहिरण्यः मिति । अथैनं हुवा पत्रात हिरण्य ब्रह्मणे दद्यात् । यथो प्रायवित्तहोमं पुनयइत्वोन स्तौति – अथ यदाहेति । अथ शब्दो वाक्को पत्र मे यशो वा पुनर्य-ज्ञा- एषः यक्षम
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
2+
For Private and Personal Use Only