SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ष० ब्राह्मणभाष्यम् । वदति किं चात्रानुष्ट प् छन्दो युज्यते वाक्प्राणवे न धीयते । प्रजापतिनेति शेषः । अथ षष्ठया विशेषं दर्शयति या षष्ठी तामिति अत्र पङ्क्तिच्छन्दा युज्यते एषा ऋक् छन्दः पतिः सा ज्ञेयेत्यर्थ: समानो दानी प्राणवे न धीयते । शिष्ट व्याख्यातमिति । ___ अथ वहिष्यवमाने धुरी विधानानि कथ्यन्ते सदिति । इति प्रथमायां धुरः सदिति निधनं कुर्य्यात् । हि यस्माट्रेतसोपि हिषि शब्दः सप्तम्यर्थः द्योतनार्थः रेतसि स द्रवेण ज्ञायते । द्वितीयायां निधनं दर्शयति समिति। समिति निधनं द्वितीयस्या कुयात् । यद्यस्माद्रेतसो विश्वस्य सम्भव इत्यर्थः। टतीयायां निधनं दर्शयति स्वरिति । स्वरिति टतीयाया निधनं कुयात् । तेन स्वर्ग लोकं प्रजानाति । चतुर्था निधन माह इडेति चतुर्था इति । इडे ति चतुर्था निधनं कुयात् पशवः खलु इडा भोग्यत्वात् तेन पशुष्वेव प्रतितिष्ठति पशुमान् भवतीत्यर्थः । पञ्चम्या निधनं विधत्ते ----वागिति। पञ्चम्या ऋचो वागिति निधनं कुयात् तेनास्मिन्निधनस्य कर्तरि सर्वाः प्रजाः पुण्याः स्वाभिरूपा वाचो वदन्ति यथोक्तस्य वेदितारं प्रशंसति---य एवं वेदेति । यः पुमानेवं निधनानि वेद सोऽपि यथोक्तफलं लभत इति शेषः। अथ ताखेव धर्मान्तराणि कथ्यन्ते। तत्र प्रथमायां तहिशेषमाह-या प्रथमा तामिति। प्रथमा मायच्छन् प्लतोच्चारणेन विधारयन्निव गायेत् । हि यस्मादयं प्रसिद्धोवाङ प्राण अयत इव भवति। द्वितीयायां धम्मान्तरं For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy