SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ प्रपाठकः २ खगः । अथ हितोयस्या मृचि गाने विशेष माह ---या दियोया इति तस्य या द्वितीया तमागां गायत्वेन प्रामा गायत्री गायत उगाता तस्या ऋचो हे अक्षरे संशयनो व्यतिषजति: कथं मध्यमस्य पदस्योत्तम मक्षर मुक्तम् । अस्य पादं प्रयल अथर्वाणो अशिययुर्देवं देवाय देवबुरिति । अन्यत् पूर्ववत् । या स्त्रीया ता मिति । या त्रिष्ट भं गायन् तस्यान्तिमा इर्ने हिङ्कारादूड वा हे अक्षरे द्योतयति निरुक्तं गायेदि. त्यर्थः स्पष्ट मन्यत् । चतुर्थी विशेषं दर्शयति----या चतुर्थी तां जगती मगान् गायत्तस्या च वायु तमाक्षराणि द्योतयति श्रोत्र मेव तद् युनक्ति । जगतों गायन् तस्या हे उत्तमाः चत्वारि अक्षराणि हिद्धारात् पूर्व हे उपरि याद हे अक्षरे इति चत्वारि सोमाः शुक्राइति वा चत्वार्य - क्षराणि द्योतयति। अन्ययाख्यातं पूर्वखण्डे । अभिहिनस्यार्थस्यात्राभिधाने न पुनरुक्तिदोषः। विशेषान्तरविधा नायानूद्यमानत्वात् पञ्चम्यां विशेष माह---या पञ्चमी ता मिति। या पञ्चमी तां गायन् चतुड़ा याज्य चतुरवना माला गायेत् । यत एव लोके इदं प्रसिद्ध पुरुषचतुई। पादमध्यहस्तशिरीरूपैश्चतुर्भािगैः विकृतः सन्वीयाय जायते समर्थो भवति तत एवैना मनुष्ट भ मृचं चतुड़ा व्याज्य दोर्याय खेलाथ मेव गायति। किञ्च उचावचामिव एता मृचम् अंशभेदेन निरुता मनिरुता मिव गायेत् । हि यस्मात् वागुचावचा मिव व्यवहाराय भवति । अनि च मंना त्येव क्षातजने निमित्तमेव गायेत् । हि यस्माः पुरुषी लोके संक्षात्येव विग्यष्टमेव यया भवति तथा वारं For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy